________________
५००
सुखस्य स्वरूपम्
योगसारः ५/२१ 'आत्मार्थिना ततस्त्याज्यो, दम्भोऽनर्थनिबन्धनम् । शुद्धिः स्यादृजुभूतस्ये-त्यागमे प्रतिपादितम् ॥३/१९॥ ॥२०॥
अवतरणिका - धर्मस्य मूलकारणं प्रतिपादितम् । धर्मेण सुखं भवति । अतः सुखस्य स्वरूपं दर्शयति - मूलम् - सुखमार्जवशीलत्वं, सुखं नीचैश्च वर्त्तनम् ।।
सुखमिन्द्रियसन्तोषः, सुखं सर्वत्र 'मैत्र्यकम् ॥२१॥ अन्वयः - आर्जवशीलत्वं सुखं, नीचैश्च वर्त्तनं सुखं, इन्द्रियसन्तोषः सुखं, सर्वत्र मैत्र्यकं सुखम् ॥२१॥
पद्मीया वृत्तिः - आर्जवशीलत्वम् - आर्जवं-ऋजुभावः शीलम्-स्वभावः यस्येत्यावशीलः, तस्य भाव इत्यावशीलत्वम्, सुखम् - आनन्दः, नीचैः - लघुतया, चशब्दः समुच्चये, वर्त्तनम् - अवस्थानम्, सुखम् - आनन्दः, इन्द्रियसन्तोषः - इन्द्रियाणाम्-अक्षाणां सन्तोषः-नियन्त्रणमिति इन्द्रियसन्तोषः, सुखम् - आनन्दः, सर्वत्र - सर्वजीवेषु, मैत्र्यकम् - मैत्री, सुखम् - आनन्दः ।
क्रोध-मान-माया-लोभाश्चत्वारः कषाया आत्मनो विभावभूताः । ततस्ते दुःखरूपाः । तेषां नाशेन प्रादुर्भवन्तः क्षमा-नम्रता-सरलता-सन्तोषा आत्मनः स्वभावभूताः । आत्माऽऽકહ્યું છે, તેથી આત્માર્થીએ અનર્થના કારણભૂત એવા દંભનો ત્યાગ કરવો. સરળની शुद्धि थाय छ - मे ५२भेश्वरनमा. छ. (७/१८)' (२०)
અવતરણિકા - ધર્મનું મૂળ કારણ બતાવ્યું. ધર્મથી સુખ મળે છે. તેથી સુખનું स्व३५ पतावे छ -
શબ્દાર્થ - સરળ સ્વભાવ એ સુખ છે, નમ્ર રહેવું એ સુખ છે, ઇન્દ્રિયોનો સંતોષ में सुप छ, मधे भैत्री मे सुप छ. (२१)
પધીયાવૃત્તિનો ભાવાનુવાદ - ક્રોધ-માન-માયા-લોભ - આ ચાર કષાયો આત્માના વિભાવ સમા છે. તેથી તે દુઃખરૂપ છે. તેમના નાશથી પ્રગટ થતાં ક્ષમા-નમ્રતાસરળતા-સંતોષ આત્માના સ્વભાવ સમા છે. આત્મા આનંદમય છે. તેથી તેના १. मैत्रिकम् - C, D, E, G J, मैत्रकम् - K, LI