________________
योगसारः ५/१९
नैरपेक्ष्यादनौत्सुक्यम्
४९५
॥२४९॥' द्वात्रिंशद्द्द्वात्रिंशिकासूक्तम् - ' सन्तोषादुत्तमं सौख्यं ..... ॥२२/४॥' धर्मरत्नकरण्डके उक्तम् – 'सन्तोषामृततृप्तानां यत्तेषां सुखमुत्तमम् । कुतस्तद्धनलुब्धानां, दिवा रात्रौ च धावताम् ॥१२०॥ दुःखदारुकुठाराय, बह्वाशापाशनाशिने । निःशेषसुखमूलाय, सन्तोषाय नमो नमः ॥१२१॥' ॥१८॥
अवतरणिका - मन:स्थिरीकरणोपायभूतमनौत्सुक्यम् । अत अनौत्सुक्यस्योपायं प्रतिपादयति
मूलम् - नैरपेक्ष्यादनौत्सुक्य - मनौत्सुक्याच्च 'सुस्थता । 'सुस्थता च परानन्द-स्तदपेक्षां 'जयेन्मुनिः ॥१९॥
-
अन्वयः - नैरपेक्ष्यादनौत्सुक्यम्, अनौत्सुक्याच्च सुस्थता, सुस्थता च परानन्दः, तद् मुनिरपेक्षां जयेद् ॥१९॥
पद्मया वृत्तिः - नैरपेक्ष्यात् - निर्गताऽपेक्षा - आकाङ्क्षा यस्मात्स निरपेक्षः, तस्य भाव इति नैरपेक्ष्यम्, तस्मात्, अनौत्सुक्यम् - न उत्सुकः - अधीर इत्यनुत्सुकः, तस्य भाव इत्यनौत्सुक्यम्, अनौत्सुक्यात् - प्रागुक्तस्वरूपात्, चशब्दः समुच्चये, सुस्थता सुष्ठु तिष्ठतीति सुस्थः, तस्य भाव इति सुस्थता - स्वस्थता - स्वरूपरमणतेति यावत्, सुस्थता प्रागुक्तस्वरूपा, चशब्दो - अवधारणे, परानन्दः परः-श्रेष्ठश्चासावानन्दः-मुच्चेति
પીધું તેમણે મોક્ષસુખનું કારણ ઉપાર્જ્યું. (૨૪૯)' દ્વાત્રિંશદ્વાત્રિંશિકામાં કહ્યું છે, ‘संतोषथी उत्तम सुख भणे छे.... (२२/४)' धर्मरत्नऽऽऽमां ह्युं छे, 'संतोष३पी અમૃતથી તૃપ્ત થયેલા તેમનું જે ઉત્તમ સુખ છે તે દિવસ-રાત દોડનારા ધનના લોભીઓને ક્યાંથી હોય ? દુઃખરૂપી લાકડા માટે કુઠાર સમાન, ઘણી આશારૂપી જાળનો નાશ કરનાર, બધા સુખોના મૂળ સમાન સંતોષને નમસ્કાર થાઓ. (१२०,१२१)’
અવતરણિકા અનૌત્સુક્યના ઉપાયને બતાવે છે -
શબ્દાર્થ - નિરપેક્ષપણાથી અનુત્સુકતા થાય છે, અનુત્સુકતાથી સ્વસ્થતા થાય १. स्वस्थता - C, F, G, JI २. सुस्थतात: - A, D, स्वस्थतात: - C, F, G, JI ३. क्षयेन्मुनिः - K, MI
-
અનૌત્સુક્ય એ મનને સ્થિર કરવાનો ઉપાય છે. તેથી