________________
४४४
जीवाः स्वस्वकर्मफलोदयं भुञ्जते योगसारः ५/३ दुष्करम् । जगद्विजेतारोऽपि मनः स्थिरीकर्तुं न शक्नुवन्ति । सात्त्विको मुनिर्भावनारज्जुभिर्मनो नियन्त्र्य तत्स्थिरीकरोति ।
अयमत्र सारः - मुमुक्षुभिर्मनः स्थिरीकर्त्तव्यम् । मनसः स्थिरीकरणमेव तात्त्विको धर्मः ॥२॥
अवतरणिका - तत्त्वधर्मान्वेषी मुनिः किं विचिन्त्य मनः स्थिरीकरोतीति दर्शयति - मूलम् - अशुभं वा शुभं वाऽपि, स्वस्वर्कर्मफलोदयम् ।
___ भुञ्जानानां हि जीवानां, हर्ता कर्ता न कश्चन ॥३॥ अन्वयः - हि अशुभं वा शुभं वाऽपि स्वस्वकर्मफलोदयं भुञ्जानानां जीवानां कश्चन (अशुभस्य शुभस्य वा) हर्ता (अशुभस्य शुभस्य वा) कर्ता (च) न (विद्यते) ॥३॥
पद्मीया वृत्तिः - हि - यतः, हिशब्दः पूर्वश्लोके यदुक्तं मुनिर्मनः स्थिरीकरोतीति तस्य कारणं द्योतयति, अशुभम् - प्रतिकूलवेद्यम्, वाशब्दो विकल्पे, शुभम् - अनुकूलवेद्यम्, वाशब्दो विकल्पे, अपिशब्दः समुच्चये, स्वस्वकर्मफलोदयं - स्वेनआत्मना स्वेन-आत्मना बद्धानि कर्माणि-आत्मना सह क्षीरनीरवदेकीभूताः कार्मणवर्गणापुद्गला इति स्वस्वकर्माणि, तेषां फलम्-विपाक इति स्वस्वकर्मफलम्, तस्योदय इति स्वस्वकर्मफलोदयः, तम्, भुञ्जानानाम् - अनुभवताम्, जीवानाम् - देहिनाम्, દુનિયાને જીતનારા પણ મનને સ્થિર કરી શકતા નથી. સાત્ત્વિક મુનિ ભાવનારૂપી દોરડાઓ વડે મનને નિયંત્રિત કરી તેને સ્થિર કરે છે.
અહીં સાર આ પ્રમાણે છે – મુમુક્ષુઓએ મનને સ્થિર કરવું જોઈએ. મનને સ્થિર ४२j ४ सयो धर्म छ. (3)
અવતરણિકા - સાચા ધર્મને શોધનાર મુનિ શું વિચારીને મનને સ્થિર કરે છે ? मे मतावे छ -
શબ્દાર્થ - (મુનિ મનને સ્થિર કરે છે, કેમકે પોતે કરેલા કર્મોના શુભ કે અશુભ ફળના ઉદયને ભોગવનારા જીવોના અશુભને કે શુભને હરનારો અને અશુભને કે शुभने ४२नारी जीओ ओ नथी. (3) १. ... धर्म ... - F। २. च - G, हि - JI