________________
योगसार: ४/३५
लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते
४०९
मुक्तिगमनस्य संसाररिक्तीभवनस्य चापत्तिः स्यात् । तथा च सिद्धान्तविरोधः स्यात् । तत इदं विनाऽपवादं सिद्धं - सात्त्विक एव साधनयैव मुक्तिं प्राप्नोतीति । नान्यः कोऽपि न वान्यथेति ॥३४॥
अधुना 'सात्त्विकस्यैव मुक्तिर्भवति' इति नियमस्य समर्थनाय
अवतरण लौकिकं दृष्टान्तं दर्शयति
मूलम् - लोकेऽपि सात्त्विकेनैव, जीयते परवाहिनी ।
'उद्धूलिकोऽपि नान्येषां दृश्यतेऽह्नाय नश्यताम् ॥३५॥
अन्वयः - लोकेऽपि सात्त्विकेनैव परवाहिनी जीयते । अह्नाय नश्यतामन्येषामुद्धूलि - कोऽपि न दृश्यते ॥३५॥
"
पद्मया वृत्तिः - लोके - जने, अपिशब्दो लोकोत्तरे शासने तु सात्त्विक एव सिद्धिं प्राप्नोति परन्तु लोकेऽपि सात्त्विक एव जयतीति दर्शयति, सात्त्विकेन स्फुरदात्मवीर्येण, एवशब्दो हीनसत्त्वान्व्यवच्छिनत्ति, परवाहिनी - परेषां - शत्रूणां वाहिनी - सेनेति परवाहिनी, जीयते - पराभूयते । अह्नाय - झटिति, नश्यताम् - धावताम्, अन्येषाम् - हीनसत्त्वानाम्, उद्धूलिकः - अतिवेगेन धावन्, अपिशब्दो अन्यो धावस्तु न दृश्यते उद्धूलिकोऽपि न दृश्यते इति द्योतयति, नशब्दो निषेधे, दृश्यते - प्रेक्ष्यते ।
-
न केवलं लोकोत्तरे शासने एव सत्त्वस्य माहात्म्यम्, परन्तु लोकेऽपि । लोकेऽपि આમ થવાથી સિદ્ધાંતનો વિરોધ થાય. તેથી આ વાત અપવાદ વિના સિદ્ધ થાય છે કે સાત્ત્વિક જ સાધનાથી જ મોક્ષે જાય છે, બીજો કોઈ કે બીજી રીતે નહિ. (૩૪)
અવતરણિકા - હવે ‘સાત્ત્વિકનો જ મોક્ષ થાય' એ નિયમનું સમર્થન કરવા લૌકિક દૃષ્ટાંત બતાવે છે -
શબ્દાર્થ - લોકમાં પણ સાત્ત્વિક જ દુશ્મનોની સેનાને જીતે છે. બીજા તો ભાગી જાય છે. તે ભાગી જનારાઓમાં દોડવીર પણ દેખાતો નથી. (અર્થાત્ તેઓ એટલા ઝડપથી ભાગે છે કે દોડવીર પણ તેમાં દેખાતો નથી.) (૩૫)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - માત્ર લોકોત્તર શાસનમાં જ સત્ત્વનું મહત્ત્વ છે १. उद्धूलकोऽपि - A, B, C, D, E F, G, J, K, LI