________________
३५७
योगसारः ४/१६
चारित्रं दुश्चरम् तुलाए तोलेउं, दुक्करो मंदरो गिरी । तहा निहुयनीसंकं, दुक्करं समणत्तणं ॥४२॥ जहा भुयाहि तरिउं, दुक्करं रयणायरो । तहा अणुवसंतेणं, दुक्करं दमसागरो ॥४३॥' (छाया - तं ब्रुवतः अम्बापितरौ, श्रामण्यं पुत्र दुश्चरम् । गुणानां तु सहस्राणि धारयितव्यानि भिक्षुणा ॥२५॥ समता सर्वभूतेषु, शत्रुमित्रेषु वा जगति । प्राणातिपातविरतिः, यावज्जीवं दुष्करम् ॥२६॥ नित्यकालमप्रमत्तेन, मृषावादविवर्जनम् । भाषितव्यं हितं सत्यं, नित्यायुक्तेन दुष्करम् ॥२७॥ दन्तशोधनादेः, अदत्तस्य विवर्जनम् । अनवद्यैषणीयस्य, ग्रहणमपि दुष्करम् ॥२८॥ विरतिरब्रह्मचर्यस्य, कामभोगरसज्ञेन । उग्रं महाव्रतं ब्रह्म धारयितव्यं सुदुष्करम् ।।२९॥ धनधान्यप्रेष्यवर्गेषु, परिग्रहविवर्जनम् । सर्वारम्भपरित्यागः, निर्ममत्वं सुदुष्करम् ॥३०॥ चतुर्विधेऽपि आहारे, रात्रिभोजनवर्जना । सन्निधिसंचयश्चैव, वर्जयितव्यः सुदुष्करम् ॥३१॥ क्षुधा तृष्णा च शीतोष्णं, दंशमशकवेदना, आक्रोशा दुःखशय्या च, तृणस्पर्शा मलश्चैव ॥३२॥ ताडना तार्जना चैव, वधबन्धपरीषहौ । दुःखं भिक्षाचर्या, याचना चाऽलाभता ॥३३॥ कापोती येयं वृत्तिः, केशलोचश्च दारुणः । दुःखं ब्रह्मव्रतं घोरं, धारयितुं चामहात्मना ॥३४॥ यावज्जीवमविश्रामः, गुणानां तु महाभरः । गुरुको लोहभार इव, यः पुत्र ! भवति दुर्वहः ॥३६॥ आकाशे गङ्गाश्रोत इव, प्रतिश्रोत इव दुस्तरः । बाहुभ्यां सागर इव, तरितव्यो गुणोदधिः ॥३७॥ वालुकाकवल इव, निरास्वादस्तु संयमः । असिधारागमनमिव, दुष्करं चरितुं तपः ॥३८॥ अहिरिवैकान्तदृष्ट्या चारित्रे पुत्र ! दुश्चरे । यवा लोहमया एव चर्वयितव्याः सुदुष्करम् ॥३९॥ यथाऽग्निशिखा दीप्ता, पातुं भवति सुदुष्करा । तथा दुष्करं कर्तुं, तारुण्ये श्रमणत्वम् ॥४०॥ यथा दुःखं भर्तुं, भवति वातस्य कोत्थलः । तथा दुःखं कर्तुं, क्लीबेन श्रमणत्वम् ॥४१॥ यथा तुलया तोलयितुं, दुष्करो मन्दरो गिरिः । तथा निभृतनिःशङ्क, दुष्करं श्रमणत्वम् ॥४२॥ यथा भुजाभ्यां तरितुं, दुष्करं रत्नाकरः। तथाऽनुपशान्तेन, दुष्करः दमसागरः ॥४३॥) इत्थं चारित्रपालनं दुष्करम् । महासत्त्वा एव निरतिचारं चारित्रं पालयितुं शक्नुवन्ति । છે. (૪૧) જેમ ત્રાજવામાં મેરુપર્વતને તોલવો મુશ્કેલ છે, તેમ શાંત અને શંકારહિત સાધુપણું મુશ્કેલ છે. (૪૨) જેમ હાથોથી સમુદ્ર તરવો મુશ્કેલ છે, તેમ ઉપશાંત નહીં થયેલાને માટે દમરૂપી સમુદ્ર તરવો મુશ્કેલ છે. (૪૩)' આમ ચારિત્ર પાળવું મુશ્કેલ છે. મહાસત્ત્વશાળીઓ જ નિરતિચાર ચારિત્રને પાળી શકે છે.