________________
धर्मपरीक्षाDoccOOTCHODACOCOCCORROCHOCOCONOMOMCHCHCOMKARAOKAROOOOOOOOK જ પગલપરાવર્તકાળ સંસાર બતાવેલો છે.) ઇત્યાદિ મોટા ગ્રન્થવડે ભુવનભાનુકેવલીચરિત્ર છે જ વિગેરેમાં વ્યવહારિપણાને પામેલા એવા પણ સંસારીજીવને વિચિત્ર ભવો વડે અન્તરિત = તરીકે અનન્ત પુદ્ગલપરાવર્તનું ભ્રમણ એ સીધે-સીધું સિદ્ધ થાય છે (અર્થપત્તિ આદિ અહીં કરવાની જરૂર જ પડતી નથી.)
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
है यशो० : तथा योगबिन्दुसूत्रवृत्तावपि नरनारकादिभावेनानादौ संसारेऽनन्तपुद्गलपरावर्त्तभ्रमणस्वाभाव्यमुक्तम् । तथाहि (योगबिन्दु-७४) -
अनादिरेष संसारो नानागतिसमाश्रयः । पुद्गलानां परावर्ता अत्रानन्तास्तथा गताः ।। * एतद्वृत्तिः-'अनादिः=अविद्यमानमूलारंभः, एष प्रत्यक्षतो दृश्यमानः संसारः भवः । । अकीदृशः? इत्याह-नानागतिसमाश्रयः नरनारकादिविचित्रपर्यायपात्रं वर्त्तते । ततश्च में में पुद्गलानां औदारिकादिवर्गणारूपाणां सर्वेषां परावतः ग्रहणमोक्षात्मकाः, अत्र संसारे ।
अनन्ताः अनन्तवारस्वभावाः, तथा तेन समयप्रसिद्धप्रकारेण, गताः= अतीताः ।।' * केषाम् ? इत्याह - 3 सर्वेषामेव सत्त्वानां तत्स्वाभाव्यनियोगतः । नान्यथा संविदेतेषां सूक्ष्मबुद्ध्या विभाव्यताम्।।
एतद्वृत्तिः–'सर्वेषामेव सत्त्वानां=प्राणिनां, तत्स्वाभाव्यं अनन्तपुद्गलपरावर्त्तमें परिभ्रमणस्वभावता, तस्य नियोगो-व्यापारस्तस्माद् । अत्रैव व्यतिरेकमाह - न-नैव
अन्यथा तत्स्वाभाव्यनियोगमन्तरेण संविद्-अवबोधो घटते एतेषां अनन्तपुद्गलपरावर्तानां * सूक्ष्मबुद्ध्या निपुणाभोगेन विभाव्यतां अनुविचिन्त्यतामेतद् ।'
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
चन्द्र० : तृतीयं शास्त्रपाठमाह - तथा योगबिन्दु इत्यादि । नरनारकादिभावेन = *तु केवलमनादिनिगोदस्वरूपेण । तथा च व्यावहारिकाणामनन्तपुद्गलपरावर्त्तभ्रमणं प्रकृत* पाठात्सिद्ध्यति ।
___ योगबिन्दुसूत्रवृत्तिद्वयं सुगमम् । नवरम् - प्रथमसूत्र औदारिकादिपुद्गलानां अनन्तवारस्वभाव में उक्तः, द्वितीयश्लोके तु जीवानां अनन्तपुद्गलपरावर्त्तपरिभ्रमणः स्वभावः प्रदर्शितः । युक्तञ्चैतत् ।
औदारिकादिपुद्गलानां एतादृश एव स्वभावो यदुत ते जीवेनानन्तवारं गृह्यन्ते । तथा जीवानामेतादृश एव स्वभावो यदुत ते तान्गृह्णन्ति, गृहीत्वा च तदनुसारेणानन्तपुद्गलपरावर्तान्परिभ्रमन्तीति । __यदि हि जीवानामेतादृशस्वभावव्यापारो न मन्येत, तर्हि अनन्तपुद्गलपरावर्तानां ज्ञानं न
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત કે ૦૯