________________
(英英英英英英英英英英英英英英英英英英英英英※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
fotococcordoctorococonorroroccorroroccordrocodoxcccccxccoodoro परीक्षा ॐ इति । कायस्थितिस्तोत्रगाथाद्वयसंक्षेपार्थस्त्वयम् - अव्यवहारिमध्येऽनन्तान् पुद्गलपरावर्तान् ।
भ्रान्त्वा हे नाथ ! कथमपि व्यवहारराशि प्राप्तः, तत्रापि च तिर्यग्गत्यसंज्ञि* एकेन्द्रियवनस्पतिनपुंसकेषु आवलिकाऽसंख्यभागसमान् पुद्गलपरावर्तान् भ्रान्तः । - ____ अत्र हि व्यवहारराशौ आवलिकाऽसंख्येयभागपुद्गलपरावर्ता एवोत्कृष्टः संसारः प्रतिपादितो ? * दृश्यते । तथा च मदुक्तं युक्तमेव ।
यन्द्र० : (प्रश्न : "व्यावहारिनो उत्कृष्ट संसार मालिन। मसंध्यातमा ભાગના સમય જેટલા પુલ પરાવર્ત પ્રમાણ છે” આ વાત કયા શાસ્ત્રમાં કરેલી છે
छ ?) રે પૂર્વપક્ષ: કાયસ્થિતિસ્તોત્રમાં કહ્યું છે કે, “હે નાથ ! અવ્યવહારીઓની મધ્યમાં
અનંત પુદ્ગલપરાવર્તો ભમીને કોઈપણ રીતે વ્યવહારરાશિને પામ્યો. અને ત્યાં પણ * તિર્યંચગતિ + અસંશી + એકેન્દ્રિય + વનસ્પતિનપુંસકોમાં આવલિકાના અસંખ્યાતમાં હું ભાગસમાન પુદ્ગલપરાવર્તી ભમ્યો.
(અહીં વ્યાવહારિકોનો ઉત્કૃષ્ટ સંસાર અસંખ્ય પુ. ૫. જ બતાવેલો છે. એટલે મારી ક વાત યોગ્ય જ છે.)
यशो० : अत एवोत्कृष्टो वनस्पतिकालोऽपि प्रवचने व्यावहारिकापेक्षयैवोक्तः ।। * तथाहि (प्रज्ञापना १८ पद) -
'वणस्सइकाइआणं पुच्छा, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतकालं-अणंता ॐ उस्सप्पिणिओसप्पिणीओ कालओ, खित्तओ अणंता लोगा असंखेज्जा पुग्गलपरिअट्टा' इति। इदमेव चाभिप्रेत्यास्माभिरुक्तं -
क्वहारीणं णियमा संसारो जेसि हुज्ज उक्कोसो । तेसिं आवलिअअसंखभागसमपोग्गलपरट्टा।। इत्यस्मन्मतमदुष्टमिति चेत्?
英英英英英英英英英英英英英英英英英英英英英英英英英英英※※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英/英英英英
चन्द्र० : अत एव = यतो व्यावहारिकाणामुत्कृष्टः संसारकालोऽसंख्येयपुद्गलपरावर्त्तप्रमाण है एव, तस्मादेव कारणाद् उत्कृष्टो वनस्पतिकालोऽपि = न केवलं व्यावहारिककाल , * इत्यपिशब्दार्थः, प्रवचने = प्रज्ञापनारूपे व्यावहारिकापेक्षयैव = न त्वव्यावहारिकाद्य* पेक्षयेत्येवकारार्थः ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચોખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છ ૦૨