________________
* इत्यनुमानात्तेषामव्यक्तमिथ्यात्वसिद्धिः। अव्यवहारित्वं च तेषामनन्तपुद्गल* परावर्त्तकालस्थायित्वात्सिध्यति, व्यावहारिकाणामुत्कृष्टसंसारस्यावलिकाऽसंख्येय
भागपुद्गलपरावर्त्तमानत्वात् ।। * चन्द्र० : पूर्वपक्षः "अभव्यानामव्यक्तमिथ्यात्वमेव" इति साधनार्थं पुनः प्रयतते - अथ * अभव्याः इत्यादि । संप्रतिपन्ननिगोदजीववत् = संप्रतिपन्नः = दृष्टान्ततया गृहीतो
योऽनादिकालीनो निगोदजीवः, तद्वत् । न हि सर्वे निगोदजीवा अव्यवहारिणः, किन्तु * अनादिकालीना निगोदजीवा एव । ये च निगोदादुधृत्य पुनरपि निगोदे गताः, ते निगोदजीवा अन अव्यवहारिणः । ततश्च "निगोदजीववत्" इत्येतावन्मात्रे दृष्टान्ते गृह्यमाणे सादिनिगोदजीवोऽपि में गृह्यते, तत्र चाव्यवहारित्वाभावाद् दृष्टान्त एव न घटते । तस्मात् “सम्प्रतिपन्न" पदमुपात्तमिति
बोध्यम् ।
双双双双双双双双双双双双双双双双双琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅表琅琅琅琅琅琅寒張双双双双双双双双琅琅琅琅琅琅琅琅琅琅双双双
* ननु अभव्येषु अव्यवहारित्वहेतुरेवासिद्धः, यतोऽभव्याः पालकादयस्तु मनुष्यदेवादयः । ॐ न च मनुष्यदेवादयोऽव्यवहारिणो भवन्तीति शङ्कायां पूर्वपक्षः प्राह - अव्यवहारित्वं च तेषां भी * = सर्वेषां अभव्यानां अनन्तेत्यादि । तथा च सर्वेऽभव्याः अव्यवहारिणः । अनन्तपुद्गलपरावर्तस्थायित्वात्, विवक्षितनिगोदजीववदित्यनुमानात्तेषां देवमनुष्यादिरूपाणामपि अव्यवहारित्वं सिद्ध्यति । ___ ननु अस्तु अनन्तपुद्गलपरावर्तकालस्थायित्वं, मास्तु अव्यवहारित्वं को दोषः ? इति * व्यभिचारशङ्कायाः प्रकृतानुमानव्याप्तिविध्वंसकारिण्या निवारकोऽनुकूलस्तर्क एवं भवतां * समीपेऽस्ति ? इत्यतः पूर्वपक्षः प्राह - व्यावहारिकाणामित्यादि । आवलिकेत्यादि ।
आवलिकाया असङ्ख्येये भागे यावन्तोऽसंख्याः समयाः, तावन्तः पुद्गलपरावर्ता * व्यावहारिकाणामुत्कृष्टः संसारः । तथा च यदि अभव्या व्यावहारिकाः स्युः, तर्हि तेषु । * असंख्येयपुद्गलपरावर्त्तकालस्थायित्वमेव स्यात्, न तु अनन्तपुद्गलपरावर्त्तकालस्थायित्वं, किन्तु । * तदस्ति । तस्मात्तेषामव्यावहारिकत्वमेवेति अनुकूलस्तर्कोऽत्र व्यभिचारशङ्काविघटको * बोध्यः ।
ચન્દ્રઃ પૂર્વપક્ષ અભવ્યો (પક્ષ) અવ્યક્તમિથ્યાત્વવાળા છે (સાધ્ય) અવ્યવહારિ *डोपाथी. (उतु) संप्रतिपन = विवक्षित = अनाहिदीननिगो नी हेम. (दृष्टान्त)
KAKKARXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXKAROR
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત
૭૦.