________________
與與與與英英英英英英英英英英英英英英英英英英英英英英英英英與與與與與與與與英英英英英英英英英英英英英英英英英英英英英英英與與與與與與其
OCEपराला acrorccrorecacionercrorcrorecordednanodrandicrocoldconcockCOMCONOMCOACHOOK म ननु कथं तेन तत्स्पष्टं प्रतीयते ? इत्यतः पाठमेव दर्शयति - तदुक्तं इत्यादि । "आभिग्रहिकमिथ्यादर्शनं द्विविधं प्रज्ञप्तं, तद्यथा - सपर्यवसितमेव = अन्तसहितमेव । अपर्यवसितमेव = अनन्तमेवेति" इति मूलपाठार्थः ।
सपर्यवसानं कदा भवति ? इत्याह - सम्यक्त्वप्राप्तौ । सम्यक्त्वप्राप्तौ मिथ्यात्वस्य ध्वंसो भवतीति तदा तत् सपर्यवसानं भवतीति । अभव्यस्य किमर्थं अपर्यवसितम् ? इत्यत्र कारणमाह में - सम्यक्त्वाप्राप्तेः ।
ननु अभव्यो यदा एकेन्द्रियादिगतिषु गच्छति, तदा मनोऽभावान्नाप्रज्ञापनीयताप्रयोजकं अस्वस्वाभ्युगतार्थश्रद्धानरूपं आभिग्रहिकं भवति, किन्तु साक्षात्परम्परया तत्त्वाप्रतिअपत्तिरूपमनाभोगमेव भवति । ततश्च मनुष्यादिभवे भवद् आभिग्रहिकं एकेन्द्रियादिगतिषु ।
विनाशमाप्नुवत् सपर्यवसानं भवत्येवेति कुतस्तत्र तस्यापर्यवसानत्वम् ? इत्यत आह - तच्च * = अभव्यनिष्ठं एकेन्द्रियादिभवसम्बन्धिमिथ्यात्वं च मिथ्यात्वमात्रमपि = यद्यपि * स्वरूपतोऽनाभोगमात्र, तथापि अतीतकालनयानुवृत्त्या = अतीतकालनयो नाम वर्तमानकालीने 8 से पदार्थे भूतकालीनपर्यायस्योपचारकरणे तत्परो नयः, तदनुवृत्त्या = तदनुसारेण । यथा वर्तमानकाले में * शिक्षादानविरहितोऽपि वृद्धो भूतकाले प्रभूतशिक्षादानात्मकपर्यायस्योपचाराद् वर्तमानकालेऽपि *
शिक्षक उच्यते तथेति भावः, आभिग्रहिकमिति व्यपदिश्यते = व्यवहीयते। * वर्तमानकालेऽभव्यगतं मिथ्यात्वं अनाभोगमात्रमपि भूतकाल आभिग्रहिकरूपमासीत इति से वर्तमानकालेऽपि तस्मिन्मिथ्यात्व आभिग्रहिकपदप्रयोगो घटत इति भावः । एवं * चाभिग्रहिकमभव्यस्यापर्यवसानमिति सिद्धमिति । * यन्द्र० : (“अमव्याने व्यst = मामि मिथ्यात् ५५ डोय छे" पातने સિદ્ધ કરવા બીજો પાઠ આપે છે કે, માત્ર ગુણસ્થાનક્રમારોહસૂત્ર-વૃત્તિથી નહિ, પણ કે ઠાણાંગસૂત્રવૃત્તિના અનુસારે પણ અભવ્યોને આભિગ્રહિક મિથ્યાત્વ સ્પષ્ટ પણે પ્રતીત છે थाय छे. * ઠાણાંગમાં બીજા સ્થાનકને વિશે પહેલા ઉદ્દેશમાં કહ્યું છે કે – આભિગ્રહિક મિથ્યાદર્શન છે બે પ્રકારે છે. તે આ પ્રમાણે – સપર્યવસિત = સાજો અને અપર્યવસિત = અનન્ત. આની ટીકા આ પ્રમાણે છે - જ્યારે આભિગ્રહિક મિથ્યાત્વીને સમ્યક્તની પ્રાપ્તિ થાય ત્યારે એ જ ખતમ થઈ જતું હોવાથી સપર્યવસિત = સાત્ત બને. અને અભવ્યને તો ક્યારેય જ સમ્યક્તની પ્રાપ્તિ ન થતી હોવાથી તેનું આભિગ્રહિક અપર્યવસિત બને.
x xxxxxXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - થનારોખારીયા ટીકા * ગુજરાતી વિવેચન સહિત
૫૧