________________
धर्मपरीक्षा Docododododcodacodododccc c cCOCOCCrocodococtorcycodotcom કે ઉત્તર : આ પ્રમાણે શાસ્ત્રવિરૂદ્ધ નવા પદાર્થોની કલ્પના કરતા અને “અભવ્યોને કે વ્યક્ત મિથ્યાત્વ ન જ હોય” એમ બોલનાર પૂર્વપક્ષ સમ્યફ તર્કો વડે નિરાકરણ કરવાનું योग्य छे.
* यशो० : ननु भोः ! कथमभव्यानां व्यक्तमिथ्यात्वं न भवति? नास्त्यात्मेत्यादिमिथ्यात्वविकल्पा हि व्यक्ता एव तेषां श्रूयन्ते ।
अभव्याश्रितमिथ्यात्वेऽनाद्यनन्ता स्थितिर्भवेत् । सा भव्याश्रितमिथ्यात्वेऽनादिसान्ता पुनर्मता - ।।९।। में एतवृत्तिर्यथा-अभव्यानाश्रित्य मिथ्यात्वे = सामान्येन व्यक्ताव्यक्तमिथ्यात्वविषयेऽनाद्यनन्ता में * स्थितिर्भवति । तथा सैव स्थितिभव्यजीवान् पुनराश्रित्याऽनादिसान्ता मता । यदाह
मिच्छत्तमभव्वाणं तमणाइमणंतयं मुणेयव्वं । भव्वाणं तु अणाइसपज्जवसियं तु सम्मत्ते।। इति गुणस्थानक्रमारोहसूत्रवृत्त्यनुसारेणाभव्यानां व्यक्तमपि मिथ्यात्वं भवतीत्यापातदृशापि व्यक्तमेव प्रतीयते ।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
चन्द्र० : पूर्वपक्षस्य सम्यक्तर्केण निराकरणञ्चेत्थं कर्त्तव्यम् - ननु भोः ! इत्यादि, स्पष्टम् । ननु तेषां स्पष्टा विकल्पाः कुत्र श्रूयन्ते ? इत्यतः पाठमाह - अभव्याश्रितेत्यादि, * स्पष्टम् । अभव्यस्य मिथ्यात्वं अनाद्यनन्तं भवेत्, भव्यस्य मिथ्यात्वं अनादिसान्तं भवेदिति * अशास्त्रपाठतात्पर्यम् । मिथ्यात्वे = सामान्येन व्यक्ताव्यक्तविषये = न तु केवलं व्यक्तमिथ्यात्वेऽमें व्यक्ते वा मिथ्यात्वेऽनाद्यनन्ता स्थितिः, किन्तु सामान्येनैव मिथ्यात्वमात्रे व्यक्ताव्यक्तोभयरूपेऽ* नाद्यनन्ता स्थितिर्भवतीति भावः । ____ अणाइसपज्जवसियं तु सम्मत्ते = सम्यक्त्वे प्राप्ते सति भव्यानामनादि सान्तं मिथ्यात्वं अभवतीति ।
___ व्यक्तमपि = अव्यक्तं तावद् भवत्येवेति अपिशब्दार्थः । आपातदृशाऽपि = * गुणस्थानक्रमारोहनिष्ठं भावः । * यन्द्र० : डे पूर्व५६ ! समव्यो ने व्यस्त मिथ्यात्व मन डोय ? "मात्मा नथी" વિગેરે મિથ્યાત્વના વિકલ્પો તો અભવ્યોને પણ સ્પષ્ટ જ સંભળાય છે. (અર્થાત્ તેઓમાં જ આ વિકલ્પો હોવાની વાત ગુપ્ત કે ઉપલક્ષણથી સમજવા જેવી નથી પણ ચોખ્ખીચટ
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત
૪૯