________________
YOOOOOOOOOOOOOOOOOO00000000000000000000000MOCTOAधमपरीक्षा કે આગમતર્કો આદિ દ્વારા સાચા સાબિત ન થયેલા એવા પદાર્થમાં સમ્યગ્દષ્ટિની શ્રદ્ધા ન ०४ डोय.
આ નામનો જૈન તો અપરીક્ષિત કુલાચારાદિમાં શ્રદ્ધાવાળો બનેલો છે, એની આગમાદિ વડે પરીક્ષા કરવા જ તૈયાર નથી એટલે આ જૈન સમ્યફ્તી ન કહેવાય.)
《双双双双双双双双双双双双双双双双双双双双双双双双双双双衷买买买买装
यशो० : तदुक्तं हरिभद्रसूरिभिः (लोकतत्त्वनिर्णय १३२) -
पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु । युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः ।। * इति ।
चन्द्र० : "सम्यग्दृष्टिः परीक्षितपक्षपात्येव भवति, कोऽपि पदार्थः परीक्षां कृत्वैव श्रद्धेयः" में इत्यादि प्रतिपादितपदार्थेषु साक्षिपाठमाह-तदुक्तं इत्यादि । परिग्रहः = "आप्तोऽयं" इतिस्वरूपेण से स्वीकारः ।
ચન્દ્રઃ (“સમ્યગ્દષ્ટિ પરીક્ષિત પક્ષપાતી જ હોય, કોઈપણ પદાર્થ પરીક્ષા કરીને જ જ શ્રદ્ધા કરવા યોગ્ય છે” એ વાતમાં સાક્ષિપાઠ આપતા કહે છે કે, હરિભદ્રસૂરિજીએ કે કહ્યું છે કે “મને વીરમાં પક્ષપાત નથી કે કપિલ વિગેરે ઉપર દ્વેષ નથી. જેનું વચન છે युक्तियुत होय तेनी (मा. तरी3) स्वी॥२ ४२वो.”
对我滾滾滾双双双表英双双双讓买买球观赛莱莫衷球双翼翼双双双双英双双双双双表英双双双双双双双球赛双双双双球
XXXXXXXXXXXXXXXXX
* यशो० : यश्चागीतार्थो गीतार्थनिश्रितो माषतुषादिकल्पः प्रज्ञापाटवाभावादनाकलिततत्त्व
एव स्वाभिमतार्थं जैनक्रियाकदम्बकरूपं श्रद्धत्ते तस्य स्वाभ्युपगतार्थश्रद्धानं में नाऽप्रज्ञापनीयताप्रयोजकं, असद्ग्रहशक्त्यभावात्,
चन्द्र० : "अप्रज्ञापनीयताप्रयोजक"पदस्य कृत्यमाह-यश्चागीतार्थों इत्यादि । गीतार्थनिश्रितः = गीतार्थनिश्रावर्ती, अनेनास्य साधोः प्रज्ञापनीयत्वं निगदितम् । यतो । * गीतार्थनिश्रावर्ती प्रज्ञापनीयो भवति । माषतुषादिकल्पः = अत्यन्तमन्दबुद्धिर्यो माषतुषः, * तदादिमुनिसदृशः । अनाकलिततत्त्व एव = न तु आकलिततत्त्व इति एवकारार्थः । ।
जैनक्रियाकदम्बकरूपं = ओघसामाचारी-दशविधसामाचारी-प्रवचनमात्रादिरूपं श्रद्धत्ते । * यद्यपि तस्य स्वाभ्युपगतार्थश्रद्धानं अस्ति, तथापि तद् नाप्रज्ञानीयताप्रयोजकम् । तत्र में
कारणमाह-असद्ग्रहशक्त्यभावात् = कदाग्रहस्य या शक्तिः = स्वरूपयोग्यता = * * तीव्रमिथ्यात्वोदयरुपा, तदभावात् ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચના સહિત ૧૦
KAARXXXKAXXX
KXXXXXXXXXX