________________
॥ णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥ મહામહોપાધ્યાય શ્રી લઘુહરિભદ્રબિરુદ્ધારી યશોવિજયજી મહારાજ વિરચિત
धर्मपरीक्षा भाग-२
ગ્રન્થ ઉપર चन्द्रशेखरीया 2ी अने गुरात विवेयन. १ यशोविजय० : अनन्तसंसारिताऽशुभानुबन्धयोगादित्युक्तं, अथाशुभानुबन्धस्य किं * मूलम् ? के च तद्भेदाः? इत्याह - चन्द्रशेखरीया : नमोऽस्तु वर्धमानाय, स्पर्धमानाय कर्मणा ।
- तज्जयावाप्तमोक्षाय, परोक्षाय कुतीर्थिनाम् ॥ ___ उत्सूत्रप्ररूपकाणामुत्सूत्राणि खण्डयितुं महोपाध्यायैर्धर्मपरीक्षानामको ग्रन्थो विरचितः, तत्र *च 'उत्सूत्रभाषिणामेकान्तेनानन्तसंसारः' इति उत्सूत्रं प्रथमं खण्डितम् । एतच्च प्रथमभागेअऽस्माभिनिरूपितम् । अधुना "अभव्यस्यानाभोगिकमेव मिथ्यात्वं भवति" इत्याधुत्सूत्राणां * खण्डनाय भूमिकामारचयति ग्रन्थकृत् - अनन्तसंसारिता इत्यादि । तद्भेदाः = अशुभानुबन्ध* मूलभेदाः ?
ચન્દ્રશેખરીયા : “અનંતસંસારિતા અશુભાનુબંધથી થાય છે” એ વાત કરી. હવે એ અશુભાનુબંધનું મૂળ કોણ છે? તેના ભેદો કયા છે? એ કહે છે. यशो०ः तम्मूलं मिच्छत्तं आभिग्गहिआइ तं च पंचविहं ।
भव्वाणमभव्वाणं आभिग्गहि वणाभोगो ।।८।। तन्मूलं मिथ्यात्वमाभिग्रहिकादि तच्च पञ्चविधम् । भव्यानामभव्यानामाभिग्रहिकं वाऽनाभोगः ।।८।।
双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双被双双双双双双双双双双 MARAK
双双双双双双双双双双双双双双双双双双双双双双双双双双双双寒寒寒寒寒寒寒寒寒凝双双双双双双双双双双双双双双双双双双双双双双双双琅琅琅琅琅琅X
KAKAR XXXXXXXXXXXXXX
चन्द्र० : तन्मूलं मिथ्यात्वं तच्च भव्यानामाभिग्रहिकादि पञ्चविधं, अभव्यानां आभिग्रहिकं
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત બ ૧