________________
FORONOMOMONOMOHOROMOMORRHOODACHOKOMONOMONOMOMONOMOMOCHOOTCHOOMONOCOMONOMCMOOOOOOOOORधमपरीक्षा अ (१) सिद्ध. सिद्धिथी अवछिन्न सेवा व्यवहा२२॥शिथी अनंत छ. (सिज्जंति... ,
418)
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
2 (२) (0448|२२|शन में मा२॥ ३५) बा२नि सिद्धो ४२ता अनंत छ.
(Auपना...५४) अ चन्द्र० : ननु बादरनिगोदजीवाः सिद्ध्यवच्छिन्नव्यवहारराशौ सन्ति न वा ? इति द्वौ र
विकल्पौ । यदि 'न सन्ति' इति द्वितीयो विकल्पः स्वीक्रियते, तर्हि बादरनिगोदजीवाः (१), * सूक्ष्मनिगोदरूपाद् अनादिवनस्पतेः कस्यचिज्जीवस्य सिद्धिगमनरूपं कारणं विनैव विनिर्गता में * इति अर्थादापन्नम् । ततश्च यावन्तः सिद्धिं गच्छन्ति, तावन्त एव अव्यवहारराशेर्निर्गच्छन्ति इति । प्रवचनेन सह स्पष्टं विरोधः । र यदि च प्रथमो विकल्पः स्वीक्रियते, तर्हि बादरनिगोदजीवानां सिद्ध्यवच्छिन्नव्यवहारराशौ
सत्त्वात् सिद्धाः सिद्ध्यवच्छिन्नव्यवहारिराशितोऽनन्तगुणाः कथं स्युः ? इति । एवं च नमें * महोपाध्यायसमाधानं मनोहरमिति चेत्, अत एव "अनादिर्बादरनिगोदोऽस्ति" इति ।
सूरिचक्रवर्तिजगद्गुरुहीरसूरीश्वरशिष्याणां श्रीसेनसूरीश्वराणां सेनप्रश्नग्रन्थे वचनं श्रूयते । एवं च । मन्यमाने न कोऽपि दोषः । तथाहि - अनादिबादरनिगोदजीवा व्यवहारिण एव । तथापि, * तेषामनादित्वादेव न ते सिद्धिगमनसंख्यानुसारेण सूक्ष्मनिगोदाद् विनिर्गताः, ततश्च ते असिद्ध्यवच्छिन्नव्यवहारराशौ गण्यन्ते । एवं च यावन्तः सिद्ध्यन्ति, तावन्त एव अव्यवहारराशेः में मध्याद् व्यवहारराशौ समागच्छन्तीति वचनेन सह न विरोधः । तथा सिद्धाः सिद्ध्य* वच्छिन्नव्यवहारराशेः सकाशाद् अनन्तगुणाः सिद्ध्यनवच्छिन्नव्यवहारराशिस्तु अनादिबादरनिगोदरूपः सिद्धेभ्यः सकाशादनन्तगुणा इति सर्वं सुस्थम् ।
ननु तर्हि "अनादिवनस्पतय इति अनादिसूक्ष्मनिगोदानामेवाभिधानं, न तु बादरनिगोदानाम्।" * इत्यादिशास्त्रवचनानां महोपाध्यायैरेव प्रदर्शितानां का गतिः ? इति चेत्, किमत्र गूढं
रहस्यमिति न वयं सम्यग्ज्ञातुं पारयामः । सम्भावयामो यदुत "अनादिवनस्पतय इति च * सूक्ष्मनिगोदानामेवाभिधानम्" इति शास्त्रपाठस्येदं तात्पर्यम् । जिनागमेषु सर्वत्र अनादिवनस्पतिपदं १
सूक्ष्मनिगोदस्यैव वाचकं भवति इति । न तु “अन्योऽनादिवनस्पतिर्नास्ति" इति प्रतिपादकमिदं से * शास्त्रवचनम् । न हि अनादिवनस्पतय इति च सूक्ष्मनिगोदा एव, न तु बादरनिगोदा इति । * शास्त्रवचनम् । किन्तु अनादिवनस्पतय इति च सूक्ष्मनिगोदानामेवाभिधानं, न बादरनिगोदानां * इति शास्त्रवचनम् । सूक्ष्मधियैतद् विभावनीयम् । बहुश्रुता एवात्र प्रमाणमित्यलं विस्तरेण । -
FORERAKAKKAREKKAKKAKKAKKAKKKKAKKARKKKAKKAKEKEEKAKKKKAKKAKKAKKKAKKAKEEKEY
છેમહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૪