________________
क्र.
政琅琅翼翼翼翼翼翼双双双双双双双双双双双双双双双双双双双双双双双翼双翼翼翼翼翼翼翼双双双双双双双双双双双双双双双双双双双双翼翼翼翼翼翼翼翼翼
धर्मपरीक्षाDOODHMOODo
o oooooooooooooooorOOOOOOOO
विषय २६ | अनाभिग्रहिकं मलाल्पतानिमित्तकमेव, तस्मादभव्यानां न २७ | आभिनिवेशिकं सम्यक्त्वभ्रष्टानामेव, तस्मादभव्यानां न
| सांशयिकं सकम्पप्रवृत्तिनिबन्धनं, अभव्यानां तु बाधितार्थे निष्कम्पमेव प्रवृत्तिः २९ | अभव्यानां भव्याभव्यत्वशङ्का न भवति |अभव्यानामाभिग्राहिकं कथं सम्भवेत् इत्याशङ्का
नवमी गाथा | 'नास्ति आत्मा' इत्यादिषड्विकल्पानां संभवादभव्यानामपि आभिग्रहिकसंभवः ३३ | नवीनकल्पनानिरासः
| गुणस्थानक्रमारोहपाठेनाभव्यानां आभिग्रहिकसिद्धिः | स्थानाङ्गपाठेन तत्सिद्धिः अभव्यानां अनाभिग्रहिकमिथ्यात्वापत्तिः
आपत्तिनिरासः ३८ | अभव्यानां आदिधार्मिकभूमिकारूपमेवानाभिग्रहिकं न भवति, अन्यस्वरूपं तु
| तद् भवत्यपि ३९ | अभव्यानां द्रव्यलिंगसत्त्वे आभिग्रहिकमपि आभिनिवेशिकं क्वचिदुच्यते, स तु
| केवलमुपचारः | पालकसंगमकादीनां अभव्यानां आभिग्रहिकमिथ्यात्वसाधका नानाविधाः
कुविकल्पाः श्रूयन्ते ४१ | अभव्यानां प्रकारान्तरेणापि व्यक्तमिथ्यात्वसिद्धिः ४२ | अभव्यानां निश्चयेनानाभोगाभ्युपगमे आभिग्रहिकस्यापि आपत्तिः
| उपयोगद्वयोऽपसिद्धान्तकलङ्कितः ४४ | एकपुद्गलपरावर्तावशेषसंसारस्यैव व्यक्तं मिथ्यात्वं, तस्माद् अभव्यस्य तन्नेति पूर्वपक्षः
एवं सति चरमपुद्गलपरावर्त्ताधिकसंसाराणां भव्यानां आभिग्रहिकं न सम्भवेदिति | उत्तरपक्षः | शाक्यादीनां उन्मार्गगामित्वाभावापत्तिः पूर्वपक्षस्य |अचरमावर्ते हिंसकत्वस्याप्यभावापत्तिः पूर्वपक्षस्य | अभव्या अव्यवहारिण इति पूर्वपक्षः
双双双双表琪琪琪双双双双双双双双双双双双双双双双双双双源双双双双双翼翼翼翼翼翼翼双双双双双双双双双双双双双双双双双双双双翼双双双双双双双双双
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચોખરીયા ટીકા + વિવેચન સહિત . ૧