________________
XXXXXXXXXXXXXXXXXXHOK
XXXXXXXXXXXXXX
AAAAAAAAEERRRRRREXXXXXXXXXXXXAAAAAAAAAAAEEKKEXXXXX
परीक्षाDocococcOCTOOOOOOOOOOOOOOOOOOKMAAAAAAAACH अव्यवहारिणः" इति प्रवचनसारोद्धारवृत्तौ उक्तम् । ततश्च सूक्ष्मपृथ्व्यादीनामव्यवहारित्वं नास्त्येवेति । * प्रतीयत इति । पूर्वपक्षः प्राह - प्रवचनेत्यादि, न केवलं योगशास्त्रवृत्तौ इति अपिशब्दार्थः। समासविधिर्द्रष्टव्य इति ।
ननु सूक्ष्माश्चामी निगोदजीवाश्च इत्येवं कर्मधारयसमासोऽत्र कुतो नाङ्गीक्रियते ? इत्यत * * आह - सर्वत्रापि = न केवलं योगशास्त्रवृत्तौ कर्मधारयकरण आगमबाधप्रसङ्गः, किन्तु में प्रवचनसारोद्धारवृत्त्यादौ सर्वत्रापि तत्करणे तत्प्रसङ्ग इत्यपिशब्दार्थः । अथवा "अनादयश्च ते सूक्ष्मनिगोदजीवाश्चेति अत्र भवतु कर्मधारयः, किन्तु सूक्ष्मनिगोदपदयोः अपि कर्मधारयकरण आगमबाधप्रसङ्गः" इत्यपिशब्दार्थः । बादरनिगोदजीवानां व्यवहारित्वसम्पत्तौ इति । कर्मधारयकरणे हि सूक्ष्मनिगोदजीवानामेवाव्यवहारित्वं भवेत्, ततश्च बादरनिगोदजीवानां * व्यवहारित्वं स्यात्, एवं सति उक्तागमबाधप्रसङ्गात् = सिद्धानां व्यवहारराशितो
ऽनन्तगुणत्वप्रतिपादकस्य "सिझंति जत्तिया..." इत्याद्यागमस्य बादरनिगोदजीवानां * सिद्धेभ्योऽनन्तगुणत्वप्रतिपादकस्य प्रज्ञापनाऽऽगमस्य च परस्परं विरोधप्रसङ्गात् । विरोधश्च । * प्रागेव प्रपञ्चित इति किं पिष्टपेषणेन ? ।
अत्र पूर्वपक्षः समाप्तः ।
यन्द्र० : (प्रश्न : अवयनसारोद्धारनी टीमi | , अनादिसूक्ष्मनिगोदजीवा अव्यवहारिणः ॥ ५॥ प्रभात मनाहिसक्ष्भनिगाव ४ अव्यवहारी सिद्ध थायर જ છે. બાદરનિગોદજીવો વ્યવહારી સિદ્ધ થાય છે.) કે પૂર્વપક્ષ : યોગશાસ્ત્રની ટીકાની જેમ પ્રવચનસારોદ્ધારની ટીકામાં પણ સુથમ શબ્દક
मने निगोह शहनी तरेतरद्वन्द्व समास ४ ४२वानो छ. सूक्ष्माश्च निगोदजीवाश्चः એમાં સૂક્ષ્મ એટલે સૂક્ષ્મપૃથ્વી, અપ, તેલ, વાયુ એ ચાર લેવાના. અને નિગોદજીવ શબ્દથી સૂક્ષ્મનિગોદ અને બાદરનિગોદના જીવો લેવાના. અને પછી અનાદિ અને આ સૂક્ષ્મનિગોદજીવ પદ વચ્ચે કર્મધારય સમાસ કરવો. અનાદિ એટલે જેણે વ્યવહારરાશિ તે પ્રાપ્ત કરી નથી તેવા જીવો.
આવું કરવાનું કારણ એ કે જેમ યોગશાસ્ત્રવૃત્તિમાં કર્મધારય સમાસ કરવામાં આ બાદરનિગોદજીવો વ્યવહારી બની જવાની આપત્તિ આવતી હતી. તેમ બધેય આ કર્મધારય છે કરવામાં આ આપત્તિ આવે છે.
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૯