________________
goodcococomoooooooooooooooooOOOOOOOOOOOOOOOOOOK परीक्षा Hg
આવેલા જીવો જ ટીકાકારને વ્યવહારી તરીકે માન્ય છે. સૂક્ષ્મપૃથ્વી વિગેરે તો ચક્ષુથી 5 ગ્રાહ્ય જ ન હોવાથી તેઓ અવ્યવહારી તરીકે જ ટીકાકારને માન્ય છે. જ બાકી જો ટીકાકારનો આવો અભિપ્રાય હોત કે માત્ર નિગોદ જીવો જ અવ્યવહારી छ. तो तसो सीधु मेम ४ 58 हेत? 3 प्रत्येकशरीरिणो व्यवहारिणः. माjeijiy
શા માટે લખત? પણ એમ તો એમણે કહ્યું નથી. માટે માનવું જ જોઈએ કે અમે જે કે જ અભિપ્રાય સૂચવ્યો છે એ જ તેઓનો અભિપ્રાય હતો.
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
यशो० : यच्च केवलं निगोदेभ्य उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्त इत्यादि भणितं, * तत्सूक्ष्मपृथिव्यादिजीवानामसंख्येयत्वेनाल्पत्वाद्, अवश्यभाविव्यवहारित्वाद्वाऽविवक्षणादिति । सम्भाव्यते, सम्यग्निश्चयस्तु बहुश्रुतगम्य इति ।
चन्द्र० : पुनः कश्चित्पूर्वपक्षं प्रति प्रश्नं करोति - ननु सूक्ष्मपृथ्व्यादीनामव्यवहारित्वमेव हे * प्रज्ञापनाटीकाकर्तुरभिप्रेतं यदि स्यात् तर्हि - निगोदेभ्य उद्वृत्त्य पृथिवीकायिकादिभवेषु वर्तन्ते ।
- इति व्यवहारिनिरूपणावसरे तैर्निगदितं वचनं कथं घटेत ? "पृथिवीकायिकादिभवेषु" * पदेन सूक्ष्मपृथिवीकायिकादिभवा अपि ग्रहीतुं शक्यन्त एव । यदि च तेषां पूज्यानामयमभिप्रायो । न स्यात्, तर्हि स्पष्टमेव ते अलिखन् यदुत (१) निगोदजीवेभ्यः सूक्ष्मपृथ्व्यादिभ्यश्च उद्वृत्त्य । पृथिवीकायिकादिभवेषु वर्तन्ते । यद्वा (२) निगोदजीवेभ्य उद्धृत्य बादरपृथ्व्यादिभवेषु वर्तन्ते । * इति । न च तैस्तथोक्तम् । ततश्च न भवत्परिकल्पना सम्यगित्यतः पूर्वपक्षः प्राह - यच्च
केवलं = अन्यद् भणितं तु निश्चितमेव, किन्तु एतावन्मानं "भणितम्" इत्यनेन सहास्यान्वयः। में यद् भणितं तदेवाह - निगोदेभ्यः इत्यादि ।
तत् = भणितं वचनं सूक्ष्मपृथिव्यादि इत्यादि । अल्पत्वाद् "अविवक्षणात्" इत्यनेन । सहास्य अन्वयः कर्त्तव्यः । तत्र च "सूक्ष्मपृथ्व्यादीनाम्" इति पदमध्याहार्यम् । द्वितीयं । कारणमाह- अवश्यमित्यादि । सम्भाव्यते = कल्प्यते, निश्चयस्तु कर्तुं न पार्यते, . मलयगिरिपूज्याभिप्रायस्यास्माभिः स्थूलप्रज्ञैश्छद्मस्थैः साक्षाज्ज्ञातुमशक्यत्वादिति । ___ व्यवहारित्वनिरूपणे यद्यपि तैः "निगोदेभ्यः सूक्ष्मजीवेभ्यश्च उद्वृत्त्य ये पृथिवीकायिकादिभवेषु वर्तन्ते" इत्येव भणितुमुचितं, येन सूक्ष्मजीवानामव्यवहारित्वं स्पष्टं प्रतीयेत। किन्तु अव्यवहारिमध्ये निगोदजीवा अनन्तानन्ताः, सूक्ष्मपृथ्व्यादयश्च असंख्येया एव, ततश्च में तेषामल्पत्वात्पूज्यैस्तेषां विवक्षाऽत्र न कृतेति प्रथमाऽस्माकं सम्भावना ।
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英與與與與與與其英英英英英英英英英英英英英英英英英英英英英英英英英
એ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીy - થનારી ટીમ + ગુજરાતી વિવેચન સહિત ૧૦૬