________________
અધ્યાત્મતવાલાક.
[
same attributes) are mentioned in the preceding notes on Dhyana (Yogashastra by Bhagvan Hemchandracharya.) આજ્ઞાધ્યાન—
66
પરમ પુરૂષોની અખાધ્ય આજ્ઞાને અવલ ખાતે વસ્તુસ્વરૂપનુ यथार्थ ३ये पर्शियन्तन १ मे आज्ञाध्यान छे. – २२
प्रस्तुत प्रतिपादनम्
बभाषिरे सर्वविदोऽतिसूक्ष्मं तवं न तत् तार्किक तर्कजालैः । विहन्यते तत् प्रतिपत्तियोग्यं नान्यथा सर्वविदो वदन्ति ॥ २३ ॥
The very subtle truth, which the very learned and wise persons have announced, cannot be disproved by the specious arguments of logicians. It can only be realised. Such seers never teach falsehood by commission, omission and suppression. ( 23 ) પ્રસ્તુતપ્રતિપાદન
સર્વજ્ઞ ભગવાન્ જે તત્ત્વ પ્રકાશિત કરી ગયા છે, તે તત્ત્વ તાર્કિકાની તર્ક જાળથી હણાઇ શકે નહિ; અતએવા સજ્ઞને ઉપદેશ નિઃસ ંદેહ શ્રદ્ધા કરવા ચેાગ્ય છે, કેમકે સર્વજ્ઞને અસત્ય ખેલવાનેા કદાપિ મભવ હતાજ નથી. ( આમ એકાગ્ર શ્રેણિબદ્ધ ચિન્તામાં લીન થવુ, ये यज्ञाध्यान छे. ) -२३
""
""
अपायध्यानम् -
अध्यात्ममार्गाश्रयणं विनाऽयमात्मा भवेऽभ्राम्यदनन्तकालम् । रागादिदोषैकवशीभवन्तो निर्यान्ति नापायमहाऽटवीतः ॥ २४ ॥
मोहान्धकारमविलुप्तचेतसा नाडकारि किं किं कलुषं मया हहा ! | वषु तिर्यक्षु नरेषु +चोल्बणं दुःखं न किं किं प्रतिपद्यते स्म च ! ॥ २५ ॥
+ चकाराद् उपलक्षणत्वाद् वा देवगतिग्रहणम् । साक्षादनुल्लेखस्तु इतरगत्यपेक्षयां तत्र सुखबाहुल्यात् ।
720