SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ समता दिव्यदर्शनं कारयति - साम्याञ्जनं पूरितमस्ति यस्याऽन्तर्लोचने मोहतपः प्रणाशात् । स्त्रस्मिन् स्वरूपं परमेश्वरस्य पश्यत्यसौ निष्ठितसाध्यबिन्दुः ॥ १५ ॥ "( અધ્યાત્મતત્ત્વાલાક, One who has reached goal (desired) and whose inner sight has the collyrium of quietude applied to it by the removal of delusive ignorance, SEEI within himself the true nature of the supreme spirit. ( 15 ) - સમતાથી થતુ દિવ્ય દર્શન— જેની અન્તર્દષ્ટિમાં સામ્યરૂપ અજન પૂરવામાં આવ્યુ છે, તે– મેહરૂપ તિમિરના ક્ષયથી કૃતાર્થ થયેલા-મહાત્મા પેાતાના આત્મામાં પરभेअरनु स्व३५ निडाने छे. "--१५ X यत् शम् । समताया महिमानं परिभावयति दूरें दिवः शर्म शिवं दवीयो यच्छं मनः सन्निहितं समत्वात् । शक्यं समास्वादयितुं स्फुटं तद् इहैव मोक्षः समतारतस्य* ॥ १६ ॥ " न हूयते तप्यते न दीयते वा न किञ्चन । अहो ! अमूल्यक्रीतीयं साम्यमात्रेण निर्वृतिः " प्रयत्नकृष्टेः क्लिष्टैश्च रागाद्यैः किमुपासितैः ? । अनलभ्यं हृयं च श्रय साम्यं सुखावहम् 65 परोक्षार्थप्रतिक्षेपात् स्वर्ग-मोक्षावपन्हुताम् । साम्यशर्म स्वसंवेद्यं नास्तिकोऽपि न निह्नुते कविप्रलापरूढेऽस्मिन् अमृते किं विमुह्यसि ? । स्वसंवेद्यरसं मूढ ! वि साम्यरसायनम् “ विगाह्य सर्वशास्त्रार्थमिदमुच्चैस्तरां । इहामुत्र स्वपरयोर्नान्यत् साम्यात सुखाकरम् 11 "" "" " " पाय ॥ ॥ ॥" ( डेभयन्द्राचार्य - योगशास्त्रवृत्ति, यतुर्थ प्रकाश ) 650
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy