________________
Nay] SPIRITUAL LOHT. - 2. Service of spiritual teachers with obedience,
_reverence, food, dress. etc., 3. Study of scriptural texts every day.. . 4. Practising some form of self restraint every day. 5. Doing some form of penance and austerity
everyday both external and internal. 6. Doing some kind of charitable act. આભ્યન્તર કૃષિ–
આત્મારૂપ ક્ષેત્રને વેગથી ઉત્તમ રીતે અને પ્રોઢ પ્રયત્નથી જે એડવામાં આવે, તે તેમાંથી અનન્ત જ્ઞાન, અનન્ત બળ અને અનન્ત આનન્દરૂપ ફળો નિપજી શકે છે, એમાં લગારે સન્દહ નથી. ”—૨ " प्रस्तुतमेव पुष्णातिइदं पदार्थद्वितये समस्तमन्तर्भवन्न व्यतिरिच्यतेऽतः । जडस्तथा चेतन इत्यमू द्वौ, जडेन चैतन्यमुपादृतं नः ॥ ३ ॥ प्रसिद्धमेतच जडस्य योगात् क्लेशान् विचित्रान् सहते सदाऽऽस्मा। विवेकबोधे प्रतिभाति देहाद् दुःखातिथिः स्यात् कुत एष आत्मा?
- ॥४॥ संक्लेशानामेकमेवास्ति मूलमात्माज्ञानं तच्च धीरा वदन्ति । आत्माज्ञानोद्भतदुःखं प्रणश्येद् आत्मज्ञानाद्, अन्यथा नो तपोभिः
This whole Universe is included in the two categories and is not differentiated by anything else. They are animate and inanimate ( Soul and Matter ). Our soul is enshrouded by matter. ( 3 )
553