________________
३२५५..]
SPIRITUAL LIGHT. कर्त्तव्यानि नामग्राहं प्राहपूजा गुरूणामथ देवताया आचारशुद्धिस्तपसि प्रवृत्तिः । निःश्रेयसे द्वेषविवर्जितत्वमेषैव शास्त्रेऽकथि ' पूर्वसेवा' ॥२॥
The following constitute what is termed by the shastras-Primary duty-( Purva. seva ): worship of the elders, of the gods, purity of conduct, practice of religious austerities, absence of aversion to final teatitude. ( 2 ) पूर्वसेवा' शथी सभावान तव्या
“ गु३सेवा, देवमति, पाया२शुद्धि, त५ भने भुति ५२ અષ, એટલી બાબતોને યોગશાસ્ત્રમાં “ પૂર્વસેવા ” ના નામથી ઓળभावी छे.* "-२
तत्र प्रथमां गुरुसेवामाहपिता च माता च कलागुरुश्च ज्ञातेयवृद्धाः पुनरेतदीयाः । धर्मोपदेशमवणा महान्तः सतां मतः श्रीगुरुवर्ग एषः ॥ ३ ॥
Parents, teachers, elders in the caste, persons devoted to preaching and the honoured ones who have renounced this world-these-constitute the class
. * ' पूर्व सेवा' से नामनो विषय बनाया महान् योगी શ્રીહરિભદ્રસૂરિકૃત યોગબિન્દુ ગ્રન્થમાં પ્રતિપાદિત કરવામાં આવ્યો छ. तुमी त्यांना १०८ भी यो
" पूर्वसेवा तु तन्त्रज्ञगुरुदेवादिपूजनम् । सदाचारस्तपो मुक्त्यद्वेषश्चेह प्रकीर्तिता " ॥
( मुद्रित पुरतमा ४८ मुं०४. )
209