________________
SPIRITUAL LIGHr. अविवेकः कीदृग् बलीयान् ? शरीरमेवाऽऽत्मतया विदन्तो विदन्ति नैतत् खलु-"कोऽहमस्मि"। इदं जगत् विस्मृतवत् स्वमेव स्वस्मिन् भ्रमः स्फूति कीदृशोऽयम्।।७५॥
(75)
Those ( with the idea of super-imposition of their -self ) who identify their bodies with souls do not realise their true nature. Thus then this world forgets its own self. Oh, of what sort this bewildering delusion of one's own self is ! !
Cf.—Self-knowledge is wrapped in ignorance whereby all creatures are stupefied.
Bhagavada Gita. पीत्वा मोहमयी प्रमादमदिरामुन्मत्तभूतं जगत् ॥
-भर्तृहरि । मविवेनु प्राय
શરીરનેજ આત્મા સમજનારા કે ખરેખર એ નથી સમજતા કે હું કહું છું ? ” આ જગત અર્થાત જગતના જ પિતાને જ भूखी गया छ. ! पोताना सूक्षी , मेसो मधो श्रम ?"
-७५ विवेकजागरणायोपदिशतिरागं च रोषं च परत्र कृत्वा कथं वृथा हारयसे भवं भोः । माध्यस्थ्यमेवाऽऽश्रय चेत् सुखेच्छा माध्यस्थ्यजं शर्म परानपेक्षम्।।७६॥
(76) Why do you lose your life to no purpose by
155