________________
SPIRITUAL LIGHT.
તેહમંદ થવાશે.
मोहः शरीरद्वारा केशमूलम् -
प्राप्तान्यनन्तानि वपूंष्यनेन जीवेन मोहन वशीकृतेन । मोहस्य सच्त्वे खलु देहलाभो देहे च लब्धे पुनरुग्रदुःखम् ॥१९॥
जन्मक्षणे वार्धकसंगमे च पञ्चत्वकाले नियतं हि दुःखम् | रोगादिजातानि पुनः कियन्ति दुःखानि मेयानि भवाम्बुराशौ ॥२०॥
देहान्त रानागमनाय तस्माद् निघ्नन्ति मोहं मुनयः प्रयत्नैः । मोहो हि संसारमहालयस्य स्तम्भः समस्ताऽसुखवृक्षबीजम् ॥ २१ ॥
(19)
The
phenomenal Soul being overpowered, ignorance takes innumerable births; infatuation leads to the attainment of bodies from which proceed unbearable miseries.
(20)
Troubles attendant upon birth, old age, and death are inevitable, but who can recount the perils arising from disease in this ocean of worldly life?
(21)
Consequently to avoid the recurrence of birth the sages destroy illusory attachment with great. efforts because it (only) is the root of all sufferings and the main prop of this gigantic world-building. 89
૧૨