________________
JEEGGGGERRRRRREGESSEEGGESESEGORREGROGREGORSEEGGIGERGGESTEEGGGEEGGG613366580030305828800303081588888888888533000
SORRE C TETTIREESETTEERSITERTREETIREET संपE सामाचारी
यशो. - इदाणिं उवसंपया भण्णइ -
चन्द्र. - इदानीं महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे उपसंपत्सामाचारीटीकायाः विषमपदव्याख्या । रहस्यप्रकटनं च क्रियते । यशो. - अथावसरप्राप्तोपसंपद्विवियते, तत्रादौ तल्लक्षणमुक्त्वा तत्सामान्यविभागमाह
तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स ।
सा पुण तिविहा भणिया नाणे दंसणचरित्ते य ॥१९॥ चन्द्र. - तत्सामान्यविभाग=उपसंपदः मूलभेदानाह ।
→ तदधीनकार्यग्रहणे उपगमस्य वचनं उपसंपद् । सा पुनः "ज्ञाने दर्शने चारित्रे च" इत्येवं त्रिविधा भणिता – इति गाथार्थः । 8 નિમંત્રણાના નિરૂપણ બાદ હવે ઉપસંપદાનું નિરૂપણ કરવાનો અવસર છે. એટલે હવે એનું નિરૂપણ કરાય છે જ છે. તેમાં શરૂઆતમાં એના લક્ષણને કહીને એનો સામાન્ય વિભાગ બતાવે છે. છે ગાથાર્થ : આચાર્યદિને આધીન એવા કાર્યનું કરવામાં જે (એમની નિશ્રાના) સ્વીકારનું વચન એ ઉપસંપદા છે
छ. ते ९ २ छ. (१) शान, (२) शन (3) यरित्र.. ___ यशो. - तय त्ति । तस्याधीनं तद्दानभोगफलकं यत्कार्यं तस्य ग्रहणे-स्वायत्तीकरणे 1 उपगमस्य अङ्गीकारस्य वचनं अभिधानमुपसंपत् । एवं च न कार्यं विनैव रागादिना
पराभ्युपगमनेऽतिव्याप्तिः, न वा कार्यार्थितयाऽपि तदनुपगमवचने सा।
CUSE
चन्द्र. - तद्दानभोगफलकं गुरुणा क्रियमाणं यत्सूत्रादेः दानं, तस्य भोगः एव फलं यस्य, तादृशं २ यत्स्वाध्यायादि कार्य, तस्य स्वायत्तीकरणे आत्मसात्करणे अङ्गीकारस्य अहं ज्ञानाद्यर्थं भवन्निश्रां १ स्वीकरोमि" इत्यादिरूपस्य अङ्गीकारस्य अभिधानं साक्षात्कथनं ।
एवं च यतः 'ज्ञानादिकार्यार्थं' इति पदं 'स्वीकारवचनं' इति पदं च उपात्तं ततः न कार्यं विनैवेत्यादि रागादिना='अत्र गच्छे मोदकादयः प्रचूराः लभ्यन्ते, ततोऽत्र वसामि । यद्वा मम गुरुः प्रतिदिनं मां संयमयोगादिषु प्रेरयति, निष्ठुरः स गुरुः । तस्मात् न तत्समीपे वसामि' इति रागद्वेषादिपरिणामेन पराभ्युपगमने परनिश्रास्वीकारे । कार्यार्थितयाऽपि ज्ञानदर्शनचारित्रादीनां शास्त्रीयकार्याणां इच्छयाऽपि तदनुपगमवचने निश्रास्वीकारप्रतिपादकवचनानुच्चारे सा=अतिव्याप्तिः।
જેમની નિશ્રા સ્વીકારવાની છે એ આચાર્ય જે દાન કરે એનો જ ભોગ એ જ છે ફળ જેનું એવું કે સૂત્રછે અથદિ રૂપ કાર્ય હોય તે કાર્યને સ્વીકારવામાં=પોતાનું કરવામાં જે આચાર્યની નિશ્રા સ્વીકારવાનું વચન બોલવું
| મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૮૮