SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ GEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE EEEE निमंत्रen सामायारी bur सकलसंयमयोगसाम्येऽपि यत्र यस्याधिकारपाटवं तत्र तस्येच्छाऽविलम्बतसिद्धिक्षमतया । श्रेयसी नान्यत्रेति विवेकः ॥६७॥ BEEEEEESWERRITES Baleeeeen चन्द्र. - इयमत्र भावना → एकस्मिन्नगरे गमनार्थं द्वौ मार्गो स्तः । तत्रैक: सरलो मार्गः । अपरस्तु वक्रः। य: वक्रमार्गेण गच्छति, स विलम्बन नगरं प्राप्नोति, यस्तु सरलमार्गेण गच्छति स शीघ्रं नगरं प्राप्नोति । एवं मोक्षनगरे गमनार्थं आचार्यस्य अध्यापनादि सरलो मार्गः, वैयावृत्यादिकं तु वक्रो मार्गः । यदि हि आचार्य: वैयावृत्ये प्रयतो भवेत्, तर्हि तत्र आचार्यस्य कुशलताया अभावात् तत्र स आचार्यः सफलतां नास्कन्देत् इति । तत्र तु आचार्यस्य किमपि फलं न भवेत् । अथ च वैयावृत्यार्थं आचार्येणाध्ययनाध्यापनादि तु त्यक्तमेवेति तत्फलं तु तस्य नास्त्येवेति उभयभ्रष्टो भवति स आचार्यः । तस्मात् आचार्येण अध्ययनाध्यापनादिरूपे मार्गे प्रयत्नः कर्तव्य इति । अध्ययनादौ असमर्थेण तु मुनिना वैयावृत्यरूपे सरले मार्गे प्रयत्नः कर्तव्यः । तत्र र युक्तयस्तु आचार्ये प्रतिपादिता एवात्रापि दृष्टव्याः । ___एतदेवाह द्वौ मार्गौ यत्र तत्रेत्यादि ।। दृष्टान्तं कथयित्वा तनिष्कर्षमाह मोक्षोपायत्वेनेत्यादि । सर्वेऽपि संयमयोगाः मोक्षस्योपायाः, एवं च सकलानामपि संयमयोगानां समानता, तथापि यस्य साधोः वैयावृत्यादिरूपे यस्मिन्योगे अधिकारपाटवम्= कुशलाधिकारिता, सुपात्रतेति यावत् । तस्य साधोः तस्मिन्नेव योगे इच्छा अविलम्बितसिद्धिक्षमतया शीघ्रं परमपदजनकतया श्रेयसी हितावहा । नान्यत्र यत्र तस्य सुपात्रता नास्ति, तस्मिन्योगे शुभेऽपि तस्य इच्छा न श्रेयसीति । इदन्तु बोध्यम् । यद्यपि सर्वैरपि साधुभिः यस्मिन्योगे स्वस्य प्रवीणतोल्लासादयः, तस्मिन्योगे प्रवृत्तिः। कर्तव्या इत्येव मार्गः । तथापि उचितयोगानामुपेक्षां कृत्वा स्वानुकूलसंयमयोगे प्रवृत्तिस्तु चारित्रविराधनाजनन्येव। किं स्वाध्याये प्रवीणो मुनिः प्रतिक्रमणं परित्यज्यैव सकलकालं यावत् स्वाध्यायमेव कुर्वाणो जिनाज्ञाराधको । भवति ? किं वा रात्रिन्दिवं वैयावृत्यमेव कुर्वाणो स्वल्पमपि स्वाध्यायं शक्तौ सत्यामप्यकुर्वाणो जिनाज्ञाराधको भवति ?। ततश्चात्र एष विवेकः आवश्यक: यदुत साधुजीवने एकः कश्चिदपि योगः प्रधानो भवत्येव । अस्तुि । उचितयोगान् साधुः साधयेदेव, आराधनारुपास्तु योगान् अनुमोदेतेति । यथा प्रत्येकप्रतिमानां अग्रे चैत्यवन्दनकरणं आराधनायोगः, किन्तु तदकरणे अनुचितप्रवृत्तिस्तु नैव । ततश्च स्वाध्यायी साधुः यदि तत् न। कुर्यात्, स्वाध्यायमेव च कुर्यात् । न कश्चित्तस्य दोषः । किन्तु अष्टमीचतुर्दश्यादिषु चैत्यपरिपाटीगमनं उचितयोगः, तदकरणे अनुचितप्रवृत्तिः भवति । ततश्च तदा चैत्यपरिपाटीगमनमकुर्वाणः स्वाध्यायं च कुर्वाणो मुनिः आज्ञाविराधको भवतीति । किं बहुना ? अनुचितप्रवृत्तिः यथा न भवेत्, तथा स्वानुकूले संयमयोगे प्रधानतया प्रयत्नः परमपदपन्थाः इति संक्षेपः ॥६७॥ છે આ જ વિષયમાં દષ્ટાન્તને દેખાડતા ગ્રન્થકાર શિષ્યને ભણાવે છે કે હે શિષ્ય ! સરળ અને વાંકો એમ છે माया डोय, त्यां या भागन विशे ७२७ स्यारी बने ? (Puथामा यत्र, तत्र श६ नथी. मे १२थी જ લેવાના.) માર્ગ તરીકે તો બે ય માર્ગ સરખા છે. છતાં જો વાંકા માર્ગમાં જવાની ઈચ્છા કરવામાં આવે તો એ છે જ ઈચ્છા દ્વારા એ વક્રમાર્ગમાં જ ગમનની પ્રવૃત્તિ થશે અને એમાં તો ઈષ્ટસ્થળની પ્રાપ્તિ મોડી જ થવાની. પરંતુ છે 1385515SSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSSRT મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૮૩.
SR No.022207
Book TitleSamachari Prakaran Part 02
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages278
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy