________________
IEEEEEEEEEEEEEEG
SEara
CEEEEEEEEEE
KAREERINEERARAM प्रतिछ। सामायारी वदनिमित्तादिप्रतिबन्धकविहितकार्याराधनेऽपि, तद्विघानं चैवम्-प्रथमस्खलनायामष्टोच्छ्वासमानः कायोत्सर्गों द्वितीयायां तद्विगुणः तृतीयायां सङ्घाटकज्येष्ठस्य पश्चात्करणमित्यादि विधिप्रयोगे पुनः पुनः स्खलनैव (प्रायः) न भवतीत्यपिशब्दार्थः ।। तथा सति प्रतिपृच्छा कार्येत्युत्तरगाथातोऽनुषङ्गः ।
चन्द्र. - चिकीर्षितकार्यव्यापारे कर्तुं इष्टं यद् विहारादिरूपं कार्य, तत्प्रारंभे दुनिमित्ताद्युपपाते सति वामचक्षुःस्फुरणादिरूपे दुर्निमितादिप्रतिबन्धकेत्यादि उत्पन्नानां दुनिमित्तानां निष्फलतायाः प्रयोजकं यत् नमस्कार-महामन्त्रस्मरणादिरूपं विहितं कार्य, तत्करणेऽपि । यद्वा अनुत्पन्नानां दुनिमित्तानां उत्पादस्यैव प्रतिबन्धकं यत् जिनोक्तं कार्य, तत्करणेऽपि । अस्य "दुनिमित्ताद्युपनिपाते" इति अत्रान्वयः करणीयः । 1 तद्विधानं चैवमित्यादि - इदमत्र हृदयं । विहारकाले प्रथमं ज्येष्ठः निर्गच्छति, तदनु लघवः साधवः । निर्गच्छन्ति इति सामान्यतो नियमः । ततश्च उपाश्रयाद् निर्गतानां यदि किञ्चित् दुनिमित्तं उद्भवेत् । तर्हि ते उपाश्रये आगत्य एकनमस्कारमहामन्त्रप्रमाणं कायोत्सर्गं कृत्वा पुनः निर्गच्छन्ति । यदि द्वितीयवारमपि दुनिमित्तं भवेत्, तर्हि पुनः उपाश्रये आगत्य नमस्कारमहामन्त्रद्वयप्रमाणं कायोत्सर्गं कृत्वा तृतीयवारं निर्गच्छति । यदि तदापि दुर्निमितं उद्भवेत्, तहि पुनः उपाश्रये आगत्य निर्गमनकाले प्रथमं क्षुल्लकः साधुः निर्गच्छति, तदनन्तरं ज्येष्ठो निर्गच्छति । यतः ज्येष्ठस्यैव विचित्रकर्मप्रभावात् दुनिमितं कदाचिद् भवति, तच्च दुनिमित्तं क्षुल्लकसाधुशुभकर्मादिप्रभावादपगच्छेदिति ।
एतादृग्विधिप्रयोगे सति प्रायः स्खलनैव न भवति इति ज्ञापनार्थं "विधिप्रयोगेऽपि" इत्यत्र "अपि" र पदमुपात्तम् ।
उत्तरगाथातोऽनुषङ्गः अशुद्धोऽयं पाठः इति प्रतिभाति । यतः त्रिपञ्चाशत्तमगाथायां उत्तरगाथायां "प्रतिपृच्छा कार्या" इति पदमेव नास्ति । ततश्च "पूर्वगाथातोऽनुषङ्गः" इति उचितः पाठः संभवति । ततश्च । पूर्वगाथातः "प्रतिपृच्छा" इति पदस्यात्र गाथायां सम्बन्धः कर्तव्यः । છે ટીકાર્થ : ગાથામાં જે અથવા શબ્દ છે. એ ૫૧મી ગાથામાં બતાવેલા પ્રતિપૃચ્છાના પ્રકાર કરતા બીજા આ પ્રકારને સૂચવવા માટે છે. કરવાને માટે ઈચ્છાયેલ વિહારાદિ રૂપ કાર્યને વિશે અપશુકનાદિને અટકાવનાર એવા છે 8 (શાસ્ત્રમાં બતાવેલા) અનુષ્ઠાનોની આરાધના કરવા છતાં પણ જો ત્રણવાર અપશુકનાદિ આવી પડે તો પછી મેં શિષ્યોએ પાછા ગુરુ પાસે જઈ એ “વિહારાદિ કાર્ય કરવા કે નહિ ?” એની પ્રતિકૃચ્છા કરવી.
(શિષ્યઃ અપશુકનાદિને અટકાવનાર, શાસ્ત્રમાં બતાવેલા અનુષ્ઠાનો કયા છે? કેવી રીતે તે કરવાના હોય છે छ ?) R ગુરુઃ એ અનુષ્ઠાનોની વિધિ આ પ્રમાણે છે. પહેલી વાર અપશુકન થાય ત્યારે આઠ શ્વાસોશ્વાસ પ્રમાણ છે કાયોત્સર્ગ કરવો. બીજીવાર અપશુકન થાય તો તેના કરતા બમણોસોળ શ્વાસોશ્વાસ પ્રમાણ કાયોત્સર્ગ 6 કરવો. ત્રીજીવાર અપશુકન થાય તો “અત્યાર સુધી વિહારમાં આગળ રહેનાર વડીલ સાધુ નાના સાધુને આગળ કરી પાછળ ચાલે” એમ કરવું.
(शिष्य : “विधिप्रयोगेऽपि सति" विषप्रयोग ४२१७di ५५" मेम “अपि" २०६४ सध्यो छ मेनो
EEEEEEEEEEEEEEEEEEE
SSSSSSSSSS5D
EFEEEEEEEEEEEEEEEEEEEEEEEEEEECEECEEEEEEEEEECECECECECECECECCECECEEEEEEEEEEEEEE
BEEEEEE
છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૨૦ ૨