________________
CELEBRIGHERE8650880030830TERGERTEREGREEMEGETrammercscremaces
EEEEEEEEE
SANISERIENDS8888888888TRESSERTAINSTAGSSSSTMAITRI आपृच्छ। सामायारी_ne ३५ ॥१२७शास्त्र1.51२. 43 हेपायेदी छे. (म थाम "बहुवेल संदिसाहु' । सभ्यो नथी. ५९ मे છે બહારથી સમજી લેવાનો છે.)
यशो. - "आपुच्छणाओ कज्जे" (आव० नि० ६९७) इति नियुक्तिवचनेन, "जया। किंचि साहू काउमणो हवइ तदा आपुच्छ त्ति" इति चूर्युक्त्या च कार्यमात्र एवापृच्छाविधिः । क्वाचित्कसंभवाश्च गुणविशेषा उत्साहोत्कर्षाय प्रतिपाद्यमाना न विविच्य स्वाऽदर्शनेऽपि क्वचित्प्रवृत्तिं प्रतिबध्नन्तीति रहस्यम् ॥५०॥
॥ इति न्यायविशारदविरचिते सामाचारीप्रकरणे आपृच्छा समाप्ताऽर्थतः ॥६॥
चन्द्र. - आपृच्छासामाचारीसर्वस्वमाह आपुच्छणाओ कज्जे... इत्यादि । कार्यमाने एव। आपृच्छाविधिः=न तु यत्र विधिप्रदर्शनादिरूपा परिपाटी भवति, तत्रैवेति एवकारार्थः ।। क्वाचित्कसंभवाश्च विशेषकार्यादिषु केषुचिदेव स्थानेषु संभवन्तः गुणविशेषा: विधिप्रदर्शनादयः। र उत्साहोत्कर्षाय आपृच्छासामाचार्याः प्रभूतान् गुणविशेषान् श्रुत्वा शिष्या आपृच्छासामाचारीपालने उत्साहवन्तो भवन्तु इत्येतदर्थं प्रतिपाद्यमानाः कथ्यमानाः न विविच्य=न सामान्यकार्यसम्बन्ध्यापृच्छादिरूपेषु प्रत्येकस्थानेषु स्वादर्शनेऽपि स्वपदं विशेषगुणानां वाचकं क्वचित् यत्र तादृशा गुणा न भवन्ति, तादृशेषु स्थानेषु प्रवृत्तिं शिष्यादिभिः क्रियमाणां प्रवृत्तिं प्रतिबध्नन्ति=निरुन्धन्तीति रहस्यम्=तात्पर्यम् । व अयं भावः "जिनैः गणधरादिभिश्च सर्वेषु कार्येषु गुरुं प्रति आपृच्छा कर्तव्यत्वेन प्रतिपादिता" इति ज्ञात्वा। सुविहितशिष्याः आपृच्छां मर्यादामूलं निश्चित्य, जिनाज्ञात्वेन निर्जराजनयित्री च निश्चित्यावश्यं तत्र प्रवृत्तिं कुर्वन्त्येव । तत्रान्येषां विधिप्रदर्शनादिगुणविशेषानां उत्पत्तिः भवतु मा वा, न सुविहितानां गुणविशेषाभावमात्रेण आपृच्छात्यागः संभवति । ये तु गुणविशेषाः प्रतिपादिताः, ते तु केवलं "आपृच्छायाः माहात्म्यं ज्ञात्वा शिष्या तत्करणेऽधिकोत्साहं बिभ्रतु" इत्येतदर्थमेव । न हि तादृग्गुणविशेषाणां अभावे सा आप्रच्छना न कर्तव्येति विपरीतो बोधः सुविहितानां संभवतीति । ___यथा हि गुरुः स्वाध्यायप्रमादिनः शिष्यान् उपदिशति यदुत "हे शिष्याः । त्वं स्वाध्यायं कुरु । स्वाध्यायो हि जिनाज्ञा । तद्भङ्गे महानर्थो भविष्यति भवतां । किञ्च स्वाध्यायं कृत्वा यूयं विद्वांसः लोकपूज्याश्च भविष्यथा भवतां बहवः शिष्या भविष्यन्ति । यूयं व्याख्यातारो भविष्यथ, ग्रन्थरचनां कर्तुं समर्था भविष्यथ" इत्यादि । अत्र हि जिनाज्ञापालनं प्रधानो गुणः अवश्यंभावी च । अन्ये तु गुणाः पुण्यपरतन्त्रा न भवन्त्यपि । किन्तु सुविहिताः प्रधानं गुणं मनसिकृत्य स्वाध्याये प्रयता भवन्त्येव । अन्ये गुणा यद्यपि न भवेयुः, तथापि ते तत्र प्रवृत्तिं कुर्वन्त्येव । एवमत्रापि दृष्टव्यम् ॥५०॥
महोपाध्यायविरचिते सामाचारीप्रकरणग्रन्थे आपृच्छासामाचारीटीकायाः विषमपदव्याख्या रहस्यप्रकटनं च। र समाप्ते ।
આ બધાનો સાર એ છે કે,
EEEEEEEEare
BEER WE
E RGEVECCHIOCCOLECCECECEEEEECECCO
આ મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૨૦ ૨ SEESERTREETEGORITERRRRRRRRRREEGREETICHEERATEERTREEEEEEEEEDITORRENERATERMER