________________
38800300RRORIENTAINER
Guसंहार
यशो. - अथोपसंहरति
VEEEEEEEEEEEEEEEEEEEEEEEEEECE EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEECECECECCCCCCCCCEEEEEEEEEEEEEEEEEEEEEE
चन्द्र. - महोपाध्यायविरचिते सामाचारीप्रकरणे उपसंहारस्य विषमपदव्याख्या रहस्यप्रकटनं च क्रियेते ।।
હવે ઉપસંહાર કરે છે. यशो. - एवं सामायारी कहिया दसहा समासओ एसा ।
जिणआणाजुत्ताणं गुस्परतंताण साहूणं ॥९८॥ चन्द्र. - → एवं जिनाज्ञायुक्तानां गुरुपरतन्त्राणां साधूनां एषा दशधा सामाचारी समासतः कथिता - इति गाथार्थः । 8 ગાથાર્થ આ પ્રમાણે જિનાજ્ઞાથી યુક્ત, ગુરુપરતંત્ર એવા સાધુઓની આ દશ પ્રકારની સામાચારી સંક્ષેપથી 8 डेवा.
यशो. - एवं ति । एवं अनया रीत्या एषा प्रत्यक्षा दशधा सामाचारी समासतः= शब्दसंक्षेपतः कथिता निरूपिता । केषामेषा संभवति ? इत्याह-जिनाज्ञायुक्तानां भगवदुक्तविधिपरायणानां गुस्परतन्त्राणां गुस्वशवर्तिनां साधूनां भवति ॥१८॥
चन्द्र. - शब्दसंक्षेपतः न तु अत्रार्थसंक्षेपोऽस्ति । अर्थस्तु प्रभूतोऽस्ति । जिनाज्ञायुक्तानामित्यादि। ये हि गुरुवशवर्तिनो भवन्ति, ते गुरूपदेशानुसारेण दशविधां सामाचारी सम्यग्जानन्ति । ये च। भगवदुक्तविधिपरायणा भवन्ति । ते सम्यग्ज्ञानानुसारेण सामाचारीपालने प्रवर्तन्ते । ततश्च एतादृशामेव साधूनां । एषा सामाचारी संभवतीति ॥९८॥ & ટીકાર્થ આ રીતિ વડે પ્રત્યક્ષ એવી દશ પ્રકારની સામાચારી શબ્દસંક્ષેપથી કહેવાઈ ગઈ. (અર્થનો સંક્ષેપ 3 नथी. मर्थ तो मामा विण ५तो छ.)
આ કયા સાધુઓ પાસે સંભવી શકે છે? એ વાત કહે છે કે “પરમાત્માએ કહેલી વિધિનું પાલન કરવામાં ૨ 8 પરાયણ અને ગુરુને પરતંત્ર રહેનારા સાધુઓને આ સંભવે છે II૯૮
यशो. - अथ कीद्दशस्येयमैकान्तिकात्यन्तिकफलहेतुः ? इत्याह
अज्झप्पज्झाणरयस्सेसा परमत्थसाहणं होइ । मग्गम्मि चेव गमणं एयगुणस्सणुवओगेऽवि ॥९९॥
555555555555555555550000
चन्द्र. - कीदृशस्य कैः गुणैः युक्तस्य इयं दशधा सामाचारी एकान्तिकात्यन्तिकफलहेतुः अवश्य 8 अनुबन्धयुक्तफलस्य कारणं भवति ? इत्याह → अध्यात्मध्यानरतस्य एषा परमार्थसाधनं भवति । एतद्गुणस्य
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૫ર