________________
KOREARRIORRRRRRRRRRRRRRRREEEEEEEEEEEERa
GuसंपE सामायारी be यस्य, तादृशो यो मोहः, तेन ग्रस्तो भवति ॥८७॥ & બાલ અને મધ્યમજીવો પોતાની મેળે ભ્રમવાળા બન્યા છે કે “આ સાધુ ગુણી છે” (અથવા તો બાલાદિજીવો છે 8 સ્વતઃ=આ નિર્ગુણી સાધુ દ્વારા ભ્રમવાળા બન્યા છે) એવા મુગ્ધ જીવોને ઉન્માર્ગેથી અટકાવવાની ફરજ આ સાધની છે. એણે ના પાડવી જોઈએ કે “તમારે મને વંદન ન કરવા.” પરંતુ એ તો ના પાડતો નથી. એટલે ? “આ સાધુ દ્વારા અમે સંસાર તરશું..” એવા મુગ્ધજીવોના વિશ્વાસનો ઘાત કરવાના પાપરૂપી કલંક સ્વરૂપ કાદવથી ખરડાયેલા મનવાળો આ નિર્ગુણી સાધુ છે એ નક્કી થાય છે અને એટલે એ જેનો અંત માંડ માંડ થાય तवा मोथा अस्त पने छ. ।।८।।
Facc000000000000000000000000000000000000000002200020038amareratect
BENESEEEEEEEEE
यशो. - भवतु तस्य परवन्दापने दोषः, प्रकृते तु ततोऽत्यन्तविलक्षणस्य प्रशस्तलक्षणस्यानुभाषकज्येष्ठस्य जगद्गुरुवचनाराधनार्थितामात्रेणाध्येतारं वयःपर्यायाभ्यां ज्येष्ठमपि वन्दापयतः कथं दोषः ? बीजाभावादिति विवेचनीयमेतद्, यतः प्रवचनाराधनार्थमात्रमेतद्वन्दनम्, अतश्चारित्रहीनस्याप्येतद्गुणस्यापवादतो वन्द्यत्वमित्यनुशास्ति
. एत्तो अववाएणं पागडपडिसेविणो वि सुत्तत्थं ।
वंदणयमणुण्णायं दोसाणुववुहणाजोगा ॥४८॥ चन्द्र. - एवं तावत् 'गुणरहितस्य परवन्दापने दोषः' इति प्रासङ्गिकमभिधाय प्रकृते व्याख्यानलब्धिसंपन्ने 2 ज्ञानगुणाधिके पर्यायलघौ मुनौ न परवन्दापनात् दोष इत्याह । भवतु इत्यादि । तस्य गुणरहितस्य साधोः । । प्रकृते तु व्याख्यानकरणविचारावसरे तु ततो गुणरहितात् मायाविनः साधोः सकाशात् अत्यन्तविलक्षणस्य=
सर्वथा विभिन्नस्वभावस्य । स तु निर्गुणः, अयं तु महागुणी, स मायावी, अयं तु निर्मायावीत्यादिना तयोर्भेदः स्फुट एव । प्रशस्तलक्षणस्य=जिनाज्ञानुरागविनयनिरहंकारितादिशोभनगुणयुक्तस्य अनुभाषकज्येष्ठस्य= व्याख्यानान्तरमेव सर्वान् साधुन् गुरुदत्तं पाठं पुनः पुनरावर्तयतः, अत एव ज्ञानगुणमात्रेण ज्येष्ठस्य जगद्गुर ३ इत्यादि । "व्याख्यानकाले ज्ञानगुणाधिकं प्रति सर्वैः वन्दनं करणीयम्" इति जिनाज्ञाया या आराधना, तन्मात्राभिलाषेण । बीजाभावात् विश्वासघातमायादिरूपाः ये दुरन्तमोहरूपदोषस्य बीजभूताः पदार्थाः, तेषां प्रकृतमुनौ अभावात् । विवेचनीयम् एतद्=एतत्त्तत्वं सूक्ष्मप्रज्ञया विभागपूर्वकं स्पष्टं करणीयम् ।
उत्सर्गमार्गेण चारित्रहीनस्यावन्दनीयत्वं सप्ताशीतितमगाथायां उक्तं । अनुभाषकस्य तु चारित्रादिगुणयुक्तस्य व्याख्यानकाले ज्ञानगुणाधिकत्वेन वन्दनीयत्वं प्रज्ञापितं । अधुना चारित्रहीनस्यापि ज्ञानगुणाधिकस्यापवादमार्गेण वन्दनीयत्वमाह यतः यस्मात्कारणात् प्रवचनाराधनार्थमात्रम् श्रुतज्ञानाराधना एव प्रयोजनं यस्य तादृशं, न तु चारित्राराधनाऽत्र वन्दने प्रयोजनीभूतेति भावः । अतः तस्मात्कारणात् चारित्रहीनस्यापि एतद्गुणस्य= ज्ञानगुणवतः अपवादतो उत्सर्गतस्तावत्तत्सकाशे ज्ञानं न ग्राह्यमेवेति तत्र वन्दनावकाश एव नास्ति । किन्तु तथाविधकारणवशात्तत्समीपे एव यदा ज्ञानं ग्राह्यं स्यात् । तदाऽपवादतः वन्द्यत्वम् ।
→ अतः प्रकटप्रतिसेविनोऽपि दोषानामुपबृंहणाऽयोगात् सूत्रार्थं अपवादेन वन्दनं अनुज्ञातं - इति गाथार्थः ।
i ons
Socia
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૧૨૦ છે