________________
Voorbehoma
SERIEEEEEEEEEEEEEEEEE EEEEEEER
संपE सामायारी ee तथा गुरुपरितोषजनकेन विनयेन गुरुभक्त्या च शिष्याः इष्टसूत्रार्थानां पारं समुपयान्ति ॥८२॥
આ વાત આવ.નિર્યુક્તિમાં કરેલી છે કે – બહુ નજીક કે બહુ દૂરના સ્થાનને છોડીને ગુરુવચનને હું સ્વીકારનારા (શિષ્યો) હોય. નિદ્રા-વિકથાથી રહિત, ગુપ્ત, હાથ જોડીને રહેલા અને ઉપયોગવાળા બનીને જે છે ભક્તિ-બહુમાનપૂર્વક સાંભળવા યોગ્ય છે.
સારી રીતે કહેવાયેલા, અર્થપ્રધાન=સુંદર અર્થો વાળા એવા વચનોને ઈચ્છતા, વિસ્મિતમુખવાળા, હર્ષને હું પામેલા અને ગુરુને હર્ષ પમાડતા એવા બનીને શિષ્યોએ ગુરુના વચન સાંભળવા જોઈએ.
ગુરુને આનંદ આપવા દ્વારા , ગુરુની ભક્તિ તથા વિનય કરવા વડે શિષ્યો ઝડપથી ઈચ્છેલા સૂત્રાર્થોના 8 પારને પામે છે !૮રા यशो. - वक्खाणंमि समत्ते काइयजोगे कयंमि वंदंति ।
अणुभासगमन्ने पुण वयंति गुस्वंदणावसरे ॥८३॥ चन्द्र. - → व्याख्याने समाप्ते कायिकीयोगे च कृते सति (सर्वे) अनुभाषकं वन्दन्ते । अन्ये पुनः "गुरुवन्दनावसरे (सर्वे अनुभाषकं वन्दन्ते)" इति वदन्ति - इति गाथार्थः ।
ગાથાર્થઃ વ્યાખ્યાન પૂર્ણ થાય એટલે બધા માત્રુ કરી લે અને પછી અનુભાષકને વંદન કરે. કેટલાંકો વળી કે છે એમ કહે છે કે (વાચના પહેલા જ) ગુરુવંદનના અવસરે અનુભાષકને વાંદે.
यशो. - वक्खाणंमित्ति । व्याख्याने अनुयोगे समाप्ते पूर्णे सति योग इत्यनन्तरं चकारो द्रष्टव्य इति कायिकीयोगे च कृते सति अनुभाषकं चिन्तापकं वन्दन्ते द्वादशावर्त्तवन्दनेनेति द्रष्टव्यम् । अन्ये पुनराचार्या वदन्ति-गुस्वन्दनावसरे स्थूलकालोपादानाद् गुर। वन्दनानन्तरमेव वाक्यफलत्वादवधारणस्यानुभाषकं वन्दन्त इत्यनुषङ्गः इति ॥८३॥
से चन्द्र. - टीका स्पष्टदैव । भावार्थस्त्वयम् । व्याख्यानसमाप्तौ सत्यां साधवः कायिकी कुर्वन्ति । तत्पश्चात् । पुनः सर्वे तत्रैवोपविशन्ति । तत्र च प्रथमं गुरुणा यदध्ययनं कारितं, तथाविधो विद्वान् शिष्यः तदेवाध्ययनं पुनः इतरान् साधून् पाठयति । तत्र च ते साधवः शङ्कां दूरीकुर्वन्ति । एवंकरणेन आचार्येण पाठितं दृढं निःशङ्ख च भवतीति। अयं च आचार्यनन्तरं पाठयन् साधुः शास्त्रे अनुभाषक उच्यते । तत्र च क्षुल्लका रत्नाधिकाः च ।
सर्वेऽपि अध्येतारः साधवः तं अनुभाषकं द्वादशावर्तवन्दनेन वन्दन्ते । र एवं तावत् "वाचनासमाप्त्यनन्तरं कायिकी कृत्वा साधवः अनुभाषकं वन्दन्ते" इति एकमभिप्राय
कथयित्वाऽधुना अपरेषामाचार्याणां मतमाह गुस्वन्दनावसरे गुरुवन्दनकाले "अनुभाषकं वन्दन्ते"इति वाक्ययोजना । ननु यदा गुरोः वंदनं क्रियते, तदैवानुभाषकस्य वन्दन कथं क्रियते ? न हि एकस्मिन्नैव काले । द्वयोः वन्दनकरणमुचितमित्यत आह स्थूलकालोपादानात् गुरुवन्दनकाले तदनन्तरभाविनि च काले यद्यपि सूक्ष्मो भेदोऽस्ति । किन्तु यदा तस्य सूक्ष्मभेदस्योपादानं न क्रियते, तदा द्वयोरभेद एव भवति । ततश्च । गुरुवन्दनानन्तरभाविकालप्रतिपादनार्थं गुरुवन्दनावसरे इति उक्तम् । एवं च तस्यार्थोऽयमेव भवति, यदुत Nowwww000000000000000000000000000000wwwwwwwwwwwww00000000ww
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૧૧૮ RECRUITRATERRORERRORTERRITERSITERRORIERRIERRECTORRRRRRRRRRRRRRRRRRRRRRRRRRRES