________________
| ॥ ॐ ह्रीं धरणेन्द्र पद्मावतीपरिपूजिताय श्री शङ्केश्वरपार्श्वनाथाय नमः ॥
॥णमोऽत्थु णं समणस्स भगवओ महावीरस्स ॥ ॥ सर्वलब्धिनिधान श्री गौतमगणधरेन्द्राय नमः ॥
॥ गणसम्पत्समृद्ध श्री सुधर्मस्वामिने नमः ॥ ॥ परमतारकानन्तोपकारिपरम गुरुदेवाचार्य भगवद्विजय रामचन्द्र सूरिवरेन्द्राय नमः ॥ ॥ वर्तमानगच्छाधिपति परमोपकारि पू.आ.भ. विजय महोदयसूरीश्वराय नमः ।। ॥ अनुपमसमतासाधकानन्योपकारिमुनिप्रवर श्री नयदर्शन विजयाय नमः ॥
॥ ॐ ऐं नमः ॥
: श्री साध्वाचार समुच्चय प्रकरणम् :
पार्श्वेशमिष्टदं नत्वा, . नुत्वा सद्गुरुशेखरम् । स्मृत्वा च शारदां वक्ष्ये, साध्वाचार समुच्चयम् ॥१॥
શ્લોકાર્થ : સકલવાંછિત દાયક શ્રી પાર્શ્વનાથ ભગવાનને
નમસ્કાર કરીને, સદ્ગુરુઓમાં ચૂડામણિ સમાન ગુરુદેવની સ્તવના કરીને અને શ્રી સરસ્વતી દેવીનું
સ્મરણ કરીને હું 'સાધ્વાચા૨ સમુચ્ચય' નામક प्र२५ने होश...
साधयति यते धर्म, शिवशर्मप्रदायकम् । साहाय्यं कुरुतेऽन्यांश्च, साधुरिति निरुच्यते ॥२॥
શ્લોકાર્થ : મોક્ષફલ પ્રદાયક એવા સાધુના ધર્મને જે સાધે છે