SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ० प्रशस्ति . श्रेष्ठं निजात्मस्मृतये मयेदं, दुब्धं सदा ज्ञानरसांबुशालि । मोक्षार्थिनां तत्त्व विमर्शिनां च, हिताय बोधाय विचारणाय, ॥१॥ स्वस्वांतशान्त्यै जिनशिक्षणाय, विवेकदीपाय शमस्य सिध्यै । एतत्कृतं चाष्टकमात्मशुद्धय, ज्ञानेप्सुना सूरिवरेण रम्यम् ॥२॥ प्रसिद्धनाम्ना भुवनादिमेन, जगन्महिम्ना तिलकान्तिमेन । श्रीलब्धिसूरेश्च गुरोः प्रभावात् , जीयात्कृतं चाष्टकमेव भूमौ ॥३॥ श्रीरोहितद्रङ्गवरेऽतिभव्ये, जिनप्रतिष्ठासुमहे सुचैत्ये । युगादितीर्थाधिपतेः सुरम्ये, जीयात्कृतं चाष्टकमात्मशुद्धयै ॥४॥
SR No.022198
Book TitleBhuvan Sarashtak
Original Sutra AuthorN/A
AuthorBhuvantilaksuri, Virsenvijay
PublisherBhuvan Bhadrankar Sahitya Prakashan Kendra
Publication Year1982
Total Pages76
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy