SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ [८६]] कलहं१२अब्भरकाणं१३,पेसुन्नं१४ रइअरइसमाउत्तं१५ परपरिवायं१६मायामोसं१७ मिच्छत्तसलं च१८॥२९॥ वासिरसु इमाइं, मुरकमग्गसंसग्गविग्धभूआई । दुग्गइनिबंधणाई, अहारस पावठाणाइं ॥३०॥ ... 'पाणाइवाइमलिअं० प्राणातिपातं व्युत्सृजेत्युत्तरगाथया क्रियासम्बन्धः, अलीकं मृषाभाषणं, चौर्यमदत्तादानं, मैथुनमन्त्र मसेवन, द्रविणमूर्छा परिग्रहममतां, क्रोधं कापं, मानमहङ्कारलक्षणं, मायां परवञ्चनात्मिका, लोभमिञ्छाभिवृद्धि, प्रेम अभिष्वङ्गरूपं तथा द्वेषमप्रीत्यात्मकं वस्तु निन्दास्वरूपम् ॥२८॥ ___ 'कलहं० कलहं मिथो राटिकरणं, अभ्याख्यानं परेषामसदोषारोपणं, पैशून्यं चाटिका परेषां, रत्यरतिभ्यां समायुक्तं सहितं इष्टे वस्तुनि रतिस्तद्विपरीतेऽरतिरित्येकमेव, परेषां परिवदनं परपरिवादः अवर्णमादजल्पनं, मायया मृषाजल्पनं मायामृषा तां, मिथ्यात्वं शल्यमिव शल्यं मिथ्यात्वशल्यं, चः समुच्चये ॥२९॥ 'वासिरसु०, व्युत्सृज-त्यज इमानि पूक्तिस्वरूपाणि, मोक्षस्य मार्गो ज्ञानादिस्तस्य संसर्गः-संसेवनं, तत्र विघ्नभूतान्यन्तरायकारणानि एतेषु सत्सु तदप्राप्तेः दुर्गतिनरकादिस्तस्या निबन्धनानि मूलकारणानि अष्टादशापि पापस्थानकानि तानि त्वं प्रत्येकं व्युत्सृजेति क्रियासम्बन्धः ॥ द्वारम् ४ ॥३०॥
SR No.022190
Book TitleAradhanadisar Sangraha
Original Sutra AuthorN/A
AuthorChabildas Kesrichand Pandit
PublisherChabildas Kesrichand Pandit
Publication Year1948
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy