________________
६२२
श्रीवात्मचिंतामणी. गतमांमहोटुबे तेमाटेमहोटापुरुषोपंडितज्ञानीहोय तेने | तोत्रात्मज्ञाननोजउद्यमकरवो एजजुक्त. ॥श्लोक।ज्ञातेह्यात्मनिनोभूयो।ज्ञातव्यमवशिष्यते॥ अज्ञानंपुनरेतस्मिन् ॥ ज्ञानमन्यन्निरर्थकं ॥२॥ अर्थ--जेणेपोतानोत्रात्माजाएयो नेपोतानास्वरुपनी। लखाणथइ तेधणीनेबिजुकांइजाणवानीफरीथीजरुर जनहि एगोजाणेसवेजाणेइतिवचनात्'माटेजेणेएकआ स्माजाएयोतेणेसर्वेजाण्यंछे अनेजेनेपोतानाशात्माजा णपणुनथीथयु नेबिजाअनेकशास्त्रनीरीत्योजाणेछे तेसर्वे निष्फल फोगटकायक्लेशकरे एमांकांइएनात्रात्माने गुणथयोनहि माटेजेत्रात्मातहिजपरमात्माबे अहियां बिजोकोइपरमात्माछेनहि एनजध्यांनकरवं एथीजम क्तिथाय. . ॥उक्तंचगाथा।एहिजअप्पासोपरमप्पाकमविशेषइजायो जप्पा॥इसमेदेवजुसोपरमप्पाजावहूतुभेप्रपोअप्पा॥१॥
अर्थ-अहोभव्यजिवोतमोसमजो तमनेमाहाहेतका रीछे एहिजअप्पासोपरमप्पाकहेतांत्रापणोत्रात्माजेत्रा शरीरनेविषेरह्योछे तेहिजसाक्षातपरमात्मा निश्चेथकी शुद्धपरीब्रह्मएनेजजाणवो एपुर्वअनादिकर्मनासंजोगथ कीशुभाशुभक्रियानेविषे पडयोथकोजन्ममरणकरेषण एशरीरमारह्योजेचेतनएहिजदेवछे नेएहिजपरमेश्वरछे