________________
६१०..
अनुनवप्रकाश. मान्यथकीकेटलाकविशेषथकातेकिंचितनामथकीजणा बुंछ मलसामान्यस्वभावना ६ भेद अस्तित्व १ वस्तु त्व २ द्रव्यत्व ३ प्रमेयत्व ४ सतत्व ५ अगुरुलघुत्व ६ एव्येमलसामान्यस्वनावकह्यातेमध्येास्तिसामान्य स्वनावनाउत्तरसामान्यस्वनाव१३तेरकह्याने तेनांनाम अस्तिस्वभाव १ नास्तिस्वनाव २ नित्यस्वनाव ३ अ नित्यस्वभाव ४ एकस्वभाव ५ अनेकस्वनाव ६ नेद स्वभाव ७ अनेदस्वनाव८ भव्यस्वनाव९ अभव्यस्व भाव १० वक्तव्यस्वभाव ११ अवक्तव्यस्वनाव १२प रमस्वनाव१३ इतिउत्तरसामान्यस्वभाव हवेविशेषस्व भावकहंछं विशेषकहेतांकोइद्रव्यमांलाधे नेकोइद्रव्यमां नलाधे तेना२५ भेद परिणामिकता १ कर्तता २ ज्ञा यकता ३ ग्राहकता ४ नोक्तृता ५रक्षणता ६ व्याप्या व्यापकता ७ आधाराधेयता ८ जन्यजनकता ९ अ गुरुलघुता १० विभुतकारणता ११ कारकता१२ प्रभु ता १३ नावुकता १४ अभावुकता १५ स्वकार्यता १६ सप्रदेशता१७ गतिस्वभावता१८स्थितिस्वभावता १९ अवगाहकस्वभावता २० अखंमता २१ अचलता २२ असंगता २३ प्रक्रियता २४ सक्रियता २५ एप चीसेविशेषस्वनावजागवा हवेसामान्यप्रजायते६ छ तेंद्रव्यप्रजायजाणवा तेद्रव्यव्यंजनप्रजाय १ गुणप्रजा
-