SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ૬૮૬ तत्वसारोबार. ताप्रतीतघटनेविशेवर्तमान गयाकालरुपनजायथी हम पांपणतीतघटजाएयोजायछे अथवानीगमनयनेमते प्रतीतकालनेविशे वर्तमानतानोबारोपकरीयेछिये तेस र्वथाश्रछतीवस्तु-ज्ञाननथाय एटलेधर्मजेतीतगयाका लनेविशेजेअब्तेकालेघटनहितो अभावकालेभासे प्रथ वाधर्मअतीतघटअछतेकालेनासेजे एमतुजनेचीतमाहेशं मासेछे तेसर्वेअतीतअनागतवर्तमानकालेनिर्भपणेनासे बे एद्रष्टांतजोतांतोससासिंघपणजाण्युंजायएमनथीशा माटेकेपछताअर्थनोबोधनहोय निश्चएकारणकारजनो अनेदछेजतेद्रष्टांतेकरीने द्रव्यगुणप्रजायनोपणअनेदछे ज्ञानादिकगुणप्रजायेकरीने आत्मापणअनेदबे एवीरीते एकत्वनावथाय परंतुसमासेवातावीतेथीबेयेनयनास्वा मीदेखाडियेछिये एटलेभेदनयनोस्वामी तेन्यायकत्रने अभेदनयनोस्वामी तेसंखअनेजिनमतवालानेदतथा भेदवेहुनयनास्वामी एटलेएकेनयनापक्षपातीनथास्या दवादपक्षनाअधिकारीछे उक्तंच अन्योअन्यपक्षप्रतिप क्षभावात् व्यथापरमसरिणःप्रवादः नयानशेषानविशे षमीथःनपक्षपातीसमयस्तथानेः १ यएवदोषाकिलनित्य वादे विनासीवादेविशमस्तएव परस्परसीषुकंटकेषु जय त्यधृष्यंजिनसासनंते.२॥ माटेजिनस्यादवादपक्षीछे हवे एवोजेएकत्वभावतेशलध्याननोबिजोपायो बारमेगणठा -
SR No.022174
Book TitleAdhyatma Prakaran
Original Sutra AuthorN/A
AuthorHukammuni, Hirachand Vajechand
PublisherHirachand Vajechand
Publication Year1880
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy