________________
तत्वसारोबार.
वीतेथकीनावसंवरथाय अनेत्रात्मानेनवांकर्मावतारो केअतेनात्मानंकारजसिद्धथाय एवातमांसंदेहराखवो नहिएटलेनावनानबारेकहि.
हवेपांचचारीत्रकहियछिये प्रथमसमायकचारीकहेतां जस्वसमाधिएटलेआत्मस्वरुपने विशेरमणता तेनेस्वस माधीकहिये. शिष्यवाक्य--समाधीतोघणीकरीतथीजोगनुसाधनथा यत्यारेसमाधीतोथायने अनेतमेतोत्रात्मानीरमणतानेस माधीकहोगे.
गुरुवाक्य-जेजोगसाधनथकीसमाधीचडावे अनेखट चक्रनुसाधनकरेने अनेरुचककुंनकप्रमुखसाधीतथासुर स्वासरंधीनेसमाधीचढाववो तेनेहठसमाधीकहिये तेमां मेहेनतएककरोमरुपैयानीछे अनेप्राप्तीएककोडीनीछेक दापिकोइकहेशेकेतमेनथीमानता तेथीएकहोगे तेनेक हियेकेभाइअमारेतोएवातनोरागद्वेषछेजनहि अनेअमा रेमतेपणअमेकहेतानथी उमियास्वामीकतगुणस्थानक करमारोहग्रंथछे तेनीटिकानेविशेएनोविस्तारघणो ते जोशोतोतमनेसमजपडशे माटेसहेजसमाधीनूसाधनक रसहेजबोत्रात्मानुस्वरुपजछे तेनीजेस्वभावरमणता थायतेनेसहेजसमाधीकहिये एवाजेसमाधीवंततेनेसामा यककहिये तेसमायकनाबभेद सर्वविरतीसमायकतेसा