________________
-
-
तत्वसारोद्वार.
१५३ मलतेपणघणाधर्मवाला साचवेडेपणतेनुकांइ कारजसी द्वीथायनहि. . शिष्यवाक्य-केस्वामीतेतोजैन-धर्मपाम्यावगरमोक्षे जतानथीपणजैननुधर्मपामेतेमोक्षजायकेनहि.
गुरुवाक्य-केजैननाधर्मनोने अन्यमतनाएधर्ममांशो फेरछेएवरततो सर्वेनेसरव॒पालवानुंछे माटेएवरतश्राश रिने काइजैनमांने अन्यधर्ममांकशोफेरनहि परंतु ननोएफेरछेकेजे खटद्रव्यनीओलखाण तेमध्येथीपांचद्र व्यनोत्याग एकात्मधर्मनुश्रादरवु तेनागुणप्रजाय स हितओलखाण करवीतेनेभेदज्ञानकहिये तेजअनेदज्ञा नपणेथाय तोमुक्तेजायमाटेज्ञानमांज मुगतीरहिछेतथा विहारपरिसह केहेतांजेचालवं तेनोश्रमतथागामगाम जायगानवीगोतवी तथाश्राहारपांणीसा वीहारमांउत्प नथायतेपरिसह शेहेवाथाकीकोइकहेशेके मुक्तीथायते वातपणसंभवेनहि शामाटेजेश्राजीवीकाथकीलोकोघणा गामोगामफरेछे नेपरिसहसेहेछे तथाश्रन्यमतीनानेख धारीपणसर्वे एमजपरिसहसेहेछे तथाघोडाप्रमुखवीहा रनापरिसहसेहेछे पणतेनुकांइकारजसीडीथतुनथी तथा नीखेदपरिसहकेहेतांजे लोकोमुंअपमानकरे नेपरिसहसे हेवोतेथकीपणको केहेशेकेश्रात्माकर्मरहितथाय तेवात संभवेनहिसामाटेजेघणानीक्षुलोकोघरघरभटकेछेनेतेलो