________________
श्रीसम्यक्हार.
नेश्रागलगयोतेवंछितपूरेंगयो तेसूखपाम्यो एदृष्टांतेउ पनयजोडियेंछे त्रणजिवसंसारीसंसाररुपअटविमांभम तांयथाप्रवर्तिकर्णस्थानकेपोत्या तेमध्योथिएकाजवपाछो वल्यो तेहनेरागद्वेषचोरेपकडयो बिजोजिवत्यांरह्योतमि थ्यात्वकर्मनेउदयकरीने उत्सूत्रपरुपवालाग्यो अनिनि वेसिक मिथ्यात्वनाजोगथी कुदेवकुगुरुकुधर्मने अंगी कारकरीनेरह्यो मनथकिखाटुंजाणेपणकदाग्रहनालिधो तेमेलेनहि हवेत्रीजोजीवपूर्वकर्णकरीने समकितपांमे सुखिथाए इतिउपनयसंपू०॥ इतिप्रथमकर्णपूर्णः॥१॥ हवेबिजोत्रपूर्वकर्णनोस्वरुपदेखाडेछे ॥ अपूर्वके०॥ पूर्वे एवाभावकोइकालेश्राव्यानथि विसेषनिर्मलभावेहोय स्यामाटेजेजेजीवने समकितपामवहोय तेजिवनेएवाना वहोयतेप्रथमयथाप्रबर्तिकर्णथकि अपर्वकर्णसधिजातां रस्तामेत्रसंख्यातियोकष्टियोछेपरंतुकमपेडीटिकामधेत्रि सगवेखिछे तेकष्टियंके०॥पावडिर्यकहिए तेटलांअधवी सायनांठेकाणांछे इहांविचारघणोछे परंतुआग्रंथनेविसे विवहारनयनोपष्टताविशेषछे माटेइहांवातवर्णविनथीवि सेषजोविहोयतो श्रीकमपेडीनीटिकाथकिजोजो हवेजे यथाप्रवर्तिकर्णनेविषेजेसातकर्मनिस्थितिएककोडाकोड सागरोपम तेमधेएकपल्योपमनोअसंख्यातमोजागओ छिरहिहति तेमधेथकिएकमुहूर्तखपावे तारेअपूर्वकर्णथा
-