SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ श्रीमिथ्यात्वविध्वंसन. ३३१ गएयोनथी तेमाटेचारद्रव्यप्रखंमीतछे एनेविशेद्रव्यत्व स्वभावरह्योछे एनेविशेसद्रव्यपणानुलक्षण तादृश्यरु पदीसे पोतानागुणपरजायनेविशे व्यापीरह्योउत्पातव यध्वसंयुक्ततेनेद्रव्यकहिये एटलेएद्रव्यनुलक्षणकाए त्रीजोगुण. ३ प्रमेयत्वकेहेतां जेस्वपरनीवेहेचणतेनजे प्रमाणतेनेप्रमेयत्वकहिये तथापोतपोतानास्वभावनेवि शेप्रणमवुपरनावनोत्यागकरवो तेनेप्रगम्यत्वकहिये ए चोथोगुण. ४ अगुरुलघुत्वकेहतां सुक्ष्मभाववचनगो चरनहिप्रतक्षनहि भागमप्रमाणछेते पन्नवगाथकीजा णजी ५ प्रदेशत्वकेहेतांसुक्ष्मजेनावपरमात्मानाखीतत त्वनुजे हेतुपणुतेहनेनहोयते आज्ञासिद्धकरवु केमकेद्र व्यअन्यथानहोय प्रदेशस्वभावकेहेतांखेत्रनोअविभागते नेप्रदेशत्वकहिये. ६ चेतनत्वकेहेतांचेतनपणु एटलेचेतन नुअनुभव यदुक्तं--श्लोक। चैतन्यमनुभुतिस्यात् सक्रिया रुपमेवच क्रियामनोवचःकायेष्व चिंतावर्ततेध्रुवं. ७ एट लेचेतनत्वपणुकां. ७ अमुर्तीत्वएटलेरुपादिकेकरीर हीत. ८ एत्राठगुणेकरिनेसहीततेनेजीवकहिये इत्यादी कबीजापणजीवनी अोलखाणनास्वभावादीकछे तेत्राग लप्रसंगेत्रावशे त्यां केटलाएककेहेवाशे एटलेएवीरीते जीवनस्वरूपोलखव शंकाकंखाहोयतकाढीनांखवि. तथाजशास्त्रनीशंका तेपण समजवुके सर्व
SR No.022174
Book TitleAdhyatma Prakaran
Original Sutra AuthorN/A
AuthorHukammuni, Hirachand Vajechand
PublisherHirachand Vajechand
Publication Year1880
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy