________________
श्रीज्ञानविलास. २४५ श्रावेरे॥प्रा०१६हवेद्रव्यत्वगूणकहीजे खटद्रव्यमाहिलही जेरे प्रा०श्रापापणी क्रियाजेह सर्वद्रव्यकरेछेतेहरे॥प्रा. १७॥ धर्मास्तीकायापणो चलणगुणस्वप्रदेशेजाणो रेप्रान्तेसदाकालपुद्गलने जीवनेचालवारुपकरनेरोप्रा० तिहांकोइएमभासे सिद्धक्षेत्रलोकांतवासेरे प्रा० धर्मा स्तीकायछेतांहि सिद्धजीवचलावेनाहिरे ॥प्रा.१९॥ ते नोउतरएम सिद्धजिवत्रक्रियनेमरे प्रा० तेथीचालेनहि एह पणतेक्षेत्रेबीजाछेतेहरे॥प्रा० २०॥ सुक्ष्मनीगोदी जिव पुद्गलपणतिहांसदीवरे प्रा० तेहनेचलावेछेतेह तेथी द्रव्यत्वगुणएहरे ॥प्रा०२१॥ अधर्मास्तीकायद्रव्यजेह जिवपुद्गल नेथीरसाह्यतेहरे प्रा० एक्रियारेतेहमांजाणो श्राकाशद्रव्यचिताणोरे ॥प्रा० २२॥ सर्वद्रव्यनेजेह अवगाहनत्रापेछेतेहरे प्रा० इहांकोइपुछशेएम अलोका काशमांकेमरे ॥प्रा०२३॥ बिजोद्रव्यतिहांनहि अवगाह नकेनेत्रापेतांहिरे प्रा उतरतेहनेएमदीजे अलोकाकाशे एमकिजेरे ॥प्रा०२४॥ अवगाहनशक्तिछेतेने द्रव्यविना अापेकेनेरे प्रा० पुगलनेमलवुविखरवु तेरुपक्रियानुकरवु रे॥प्रा०२५॥ कालद्रव्यापणिजाणो वर्तानक्रियाकेहे वाणारे प्रा० ज्ञानलक्षणजिवनेकहिये उपयोगक्रियाति हांलहियेरे ॥प्रा० २६॥पोतेपोतानेद्रव्ये परणामीपणुते सर्वेरे प्रा० स्वसत्तानीकिरिया छद्रव्यकरेछेगुणवरियारे