________________
श्रीज्ञानविलास.
खेपोसिद्धनोतेलह्योरे कोइनामेज्ञानरे कोइजिवनुतामरे नामनखेपोतेत्यांजा लियेरे ॥४॥ शास्त्र जेलखीयांरे अक्षरप रमुख लखियारे अथवा मुर्त्तिज्ञाननिकहिरे द्रव्यनखे पोनाखुरे विणउपयोगेदाखुरे सीद्धांतभणेवली तेसहिरे ॥५॥ अथवात्र्यन्यमतिनारे शास्त्रसर्वरितीनांरे वैदकजोती शप्रमुखएमलहोरे ॥ नवतत्वजाणेरे पटद्रव्यपरमाणेरे नाव नखे पोतेनेभाषियेरे ॥६॥ नामतपकहियेरे एवुनाम कोइनुलहीयेरे प्रथमनखे पोएसीपेरेजाणीयेरे तपविधि जेहरे लखिपुस्तकमांतेहरे थापनातपतेनेदाखियेरे ॥७॥ | मासखमणादिजाणरे दशपच्छखारे पुन्यकारणतेनेलि जियेरे धर्मनहितेहरे श्राश्रवगुणएहरे द्रव्यनखपोतेने किजियेरे ||८|| परवस्तुजाणिरे त्यागनावचीतच्चाणीरे निजस्वभावेतेहनरर मेरे नावतेजाणारे नखे पोचितत्रा णोरे नखेपाचारेतपमांहिलीजीयेरे ॥ ९ ॥ संवरादी करे वस्तुतमठीकरे तीहांतीहांनखे पाए पीपेरेवर णवोरे प्र थमनत्रणएहरे नयचारमांगुणगेहरे चोथोनखपत्रिणन यमांहेजाणीयेरे॥१०॥ नामथापनाजेहरे द्रव्यनखेपोतेहरे कारणभाख्यांभावनखपनारे मुख्यनावतेजालोरे निमी तत्रवरत्रांणोरे माहाभाष्ये एणीपेरेनाखीउरे ॥११॥
२३७
॥ उक्तंचनाष्ये ॥ श्रहवानामठवएगा || दव्वाइनावमंग लाइपाए॥ नावमंगल परीणाम॥निमित्तउभावाश्रो॥