________________
श्रीज्ञानविलास.
छे उर्धथिनाललहिजे ॥भवि०१३॥ एचउभंगमांहिजेबि जो स्वजातिविजातिजाणो तेभंगशेवेजेजेचेतन तेअरिहं तकहाणोनवि०१४॥तेअरिशब्देशत्रविजाति हणतांत्र रिहंतकहिये त्रिजंचादिकहणवाथि अरिहंतपदनविल हिये।भ०१५॥ प्रथमत्रिजोनेवलिचोथो एभंगदूरेकिजे हरखधरिविजोनंगहणतां अरिहंतपदतेलिजे ॥ भवि० १६॥ कारणमलेपलटणस्वनावे भव्यहोयतेपलटे लहि सामग्रीगुरुत्रादिककेरी काललब्धतेवरटे ॥नवि०१७॥ पलटणस्वभावथिसिद्धपणुए नव्यजिवनेनास्यु ज्यारेत्या रेकारणपामिने अात्मगुणतराख्यंनिवि०१८॥ नवस्थि तिपरिपाकथयाथि पांचेकारणमलशे निमितकारणशद्धगु रुमलवाथि मोक्षसुखतवरशोभवि०१९॥तेकारणगुरुशुद्ध जोइने तेहनिशेवाकिजे ज्ञानगुणश्रद्धासहितनरियो म ख्यगुणएहलिजे भवि०२२॥ कारणबेजिनवरेभाख्यां मुक्तिकेरांजाणो उपादाननिमिततेलहिये उपादानात्म गुणराणोभवि०२१॥ निमितकारणबहुविधनाख्य तेह मांमुख्यतेजाणो सदगुरुविणतरेनहिकोई पुष्टालंबन चित्तत्राणोभवि०२३॥कारणनेदएमसमजीने शुद्धशुद्ध ग्रहिजे मुनिहूकमएकारणमलतां सेहेजेशिवपदलिजा नवि०२४॥ढालश्रोगणिसमिसंपूर्ण ॥हा॥कारणसामग्रीमले पलटेनहिनिरधार तेश्रन
-