________________
'श्रीज्ञानविलास.
अधर्मद्रव्यनागुणचारए वलिएकपरजायरे बाकिरणे अनित्यनाख्या परजायएमसोहायरे ॥स्या० ४॥ पुर्वप्र माणेश्राकाशद्रव्यने कालमांनित्यगुणचाररे परजायचार अनित्यकहिये पुद्गलनित्यगुणचाररे ॥स्या०५॥ परजाय चारअनित्यभाख्या जिवनाजेहगुणचाररे त्रणपरजायस हितनित्यकहिये अगुरुलघुअनित्यविचाररोस्या०६॥एक अनेकपक्षहवेनाखु खटद्रव्यमांसोयरे धर्माधर्मद्रव्यनोखंध जेह एकएकतिहांहोयरोस्या० ७॥ लोकप्रमाणेखधतेभा ख्यो गुणपरजायप्रदेशअनेकरे लोकालोकप्रमाणेजाणो आकाशखंधछेएकरे ॥स्या० ८॥ गुणअनंतपरजायत्रनं ता प्रदेशअनंताजाणरे कालद्रव्यमांवर्तनालक्षण एक जछेगुणखाणरे॥ स्या० ९॥गुणपरजायनेसमयजेहवलि तेतोअनेककहायरे अतितअनागतकालनासमय तेतोत्र नंताथायरें ॥स्या० १०॥ तेमांहिवर्तमानकालनो समय एकजहोयरे पुद्गलद्रव्यनुएकपणुजेह नामथकिजेहजोय रे॥स्या० ११॥पुद्गलपरमाणुअनंता अनंतखंधकहायरे तेमाहिपुद्गलपणुएह एकजनियमथायस्या० १२॥गु
परजायअनंतानाख्या एकपरमाणुमाहिरे स्यादवाद मंजरीयेजोजो विशेषविचारछेतांहिरे ॥ स्या०१३॥ जीव अनंताछजगमांहि असंख्यप्रदेशिसंतरे प्रत्येकेप्रत्यकेजि वनाजाणो गुणपणछेअनंतरे ॥स्या ०१४॥ परजायअनं
-