________________
श्री सम्यकद्वार.
१३९
अनेसाश्रुनो उपदेश नमान्यो व्यारेमरीने सातमी नर्केस सो लेमहेजव्यजिवो एवंजाणीने जोगवाइम लेथकेप्रमा ढ़करझोनहिं धर्मसाधनकरजो जेथकिदेवलोकनांसुख जोगवी परंपराएमोक्षनां सुखपणजोगवशो वलिजेपुत्र कलत्रधनधान्यादिकमाहारुमाहारुंकरोछो तेकांइछेनाहं तेतोसर्वस्वानांसगांछे तेनुंस्वरुपदेखाडेछे जेम श्रेणि कराजा कुणीकनों गुठो छमाससुधिमुखमधेराख्यो अ नेलोहिपरुचुइयां शामाटेजेमारोपुत्ररखेमरीजशे केरखे दुखीथशे एमजेमोहन वशथकिएविरीतेपुत्रने वास्ते पोते दुखजोगव्युं तोतेजपुत्रे पोताने काष्टपिंजरमांधाल्यो श्रनेनित्यप्रत्ये पांच हैं कोरडामरावे अनेजीवथिपणगया तोजोयुं पुत्रनुसगपण एकराज्यनेवास्तेपितानुंम्मृत्युकर्यु | महादूखदिधुं तोहेभव्य जीवोसंसारनेविषेपुत्रनुंसग पणनीत्यछे एसर्वस्वार्थनुंसगुछे तथाकलत्र के० ॥ जे स्त्रीतेनेतो माहारीकरीजाछे तेतोसंसारने विषेमहादू खदाइछे केमकेस्त्रिनामोहनामारचाथका नंदिखणेनि यांणुंकरयुं तोच्तेनर्कमलि तोजुवोस्त्रिनोमोहराख्योतो परनवेमहानर्कमलि नेत्रावविषे पणस्त्रिसुखदे महिं. जेमजसोधरने स्त्रिएझेरदेइनेमास्यो तेतोत्रधि कारसमरादित्यचरीत्र थकिजोजो तथापरदेशी राजाप्र मुखघणाजिवोस्त्रि एमारयाछे माटेहेनव्योस्त्रियोकोइनी