________________
सम्यक्त्व प्रकरणम्
१४७ ११५
११९
सुवाक्य
पृष्ठ स्त्रीणां प्रकृतिभीरूणां भवेधैर्य किमापदि। स्थानमस्थानिनां हि सा। स्थानमोहो न कस्य वा। स्थानं शृङ्गालिकायाः किं नष्टायाश्चण्डरोचिषः। १६ स्थानं ह्यननुसंधाय न जाल्मोऽपि प्रवर्तते। स्थायिता यतिनां न यत्। स्थिति_सौ।
१६२ स्थिराणां श्रीर्भवेत् खलु।
१६८ स्नेहस्य ही रहस्यं तद्यादाज्ञा न विलंक्यते। १३ स्म प्राणभीमहती हि भी।
३२१ स्यात् क्रूरोऽपि ग्रहः किञ्चिच्छुभदः शुभयोगतः। ४६ स्वभावो बलवान् खलु। स्वर्णमप्यग्निसंसर्गादग्निवज्जायते न किम्? १५९ स्वार्थसिद्धिं बिना यन्न कोऽपि कस्यापि वल्लभः। ११४ सकर्णः कोपि किं जीवः स्पृह्येन्नरकं क्वचित्? १६८ सत्यसन्धा हि साधवः।
१२१ सत्यसन्धो महामुनिः।
११९ सत्यसंधो महाऋषिः।
२८६ सत्यो हि शीलभङ्गस्य क्षमन्ते न वचोऽपि हि। १५३ सतीनां कुपितानां हि न किञ्चिदपि दु:करम्। ४६ सन्तः प्रणतवत्सला:। सन्तो यद् दीनवत्सला:।
२३१ सन्तो हि नतवत्सला:
२४६ सन्तो हि सुकृतिप्रिया।
६०
सुवाक्य
पृष्ठ • सम्प्रति बहवो मुण्डा अल्पाश्च श्रमणा:। २१८
सर्वजनीनाः स्युः साधवः साम्यमास्थिता:। २१६ सिंहस्यापि सहायः किं जायते जातु कुत्रचित्। ११८
सुप्तो जागर्यते जाग्रत् सुप्तस्तूत्थाप्यते कथम्? २४५ • सुवर्णेनापि किं तेन कौँ त्रोटयतीह यत्। १४०
सुशीतमपि चाण्डालं जलं विप्रः किमिच्छति? १७१ सूनोाय्यं खलु पितुः पदम्।
११४ सेव्यः शिष्योऽपि केवली। सेव्यते ह्यपवादोऽपि तरीतुं व्यसनार्णवम्। ३१६ संक्रामन्ति मुनीन्द्रा हि मासे मासे दिनेशवत्। २० संघाइयाणकज्जे चुन्नेज्जा चक्कवट्टि सेन्नपि तीए लद्धिइ जुओ लद्धिपुलाओ मुणेयव्वो।
२५५ संजोग सिद्धिइ फलं वयंति न हु एगचक्केण रहो पयाइ।
३२० संसारे किमसंभवि। संसारचक्रेऽस्मिन् भावीः सर्वे विनश्वराः। १२२ शिष्यस्य को न मोहेन मोहितः?
३०५ शीलं सतीनां वर्मेव सर्वाङ्गरक्षणक्षमम्। शुभं वाऽप्यशुभं वापि नाऽकृतं प्राप्यते यतः। २८५ शैलोऽपि चाल्यते देवैः परमाणोर्हि का कथा? १३७ शोच्यानामपि ते शोच्या ये ज्ञात्वाऽपि न कुर्वते। २१५ श्रेयो हि बहुविघ्नकम्।
होतुरप्यग्निः किं न दाहाय जायते। • क्षते क्षिपथ किं क्षारं दु:स्थिते किमु र्निदया:। ४८
२१
४९
२८७