________________
पुनरपि कीदृशमित्याह,-सोक्यते केवनालोकझोचनबझेन केवविनिर्दृश्यते यः स लोकः स च धर्माधर्मजीवपुद्गनास्तिकायोपनक्षित आकाशदेशः-तमुक्तं धर्मादीनां वृत्ति-व्याणां नवति यत्र तत् क्षेत्र, तैव्यैः सह लोक-स्तछिपरीतं ह्यलोकाख्यं ॥ १ ॥ इह तु तदेकदेशोप्यूदिमिकदेशग्रामवनोक इत्युच्यतेततस्त्रयो लोकाः समाहृतास्त्रिलोकंत्रिलोकस्य लोकत्रयवर्तिनो जव्यजनस्य नाथो, प्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तउपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं त्रिलोकनाथं, जिनं दुरंतरागाचंतरवैरिवारजेतारं, कमित्याहउर्गसुराधमसंगमकादिकुषजंतुकृतोपसर्गवर्गसंसर्गेपि अविवत्रितसत्त्वतया महान् बृ. होरः शूरो यस्तं महावीरं-अपश्चिमतीर्याधीश्वरं वर्द्धमाननामानमित्यर्यः ॥
वळी ते केवा ने ते कहे जे. केवळ ज्ञान रूप लोचनना बळे केवलि प्रोयो जे जोवाय ते लोक छे. ते धमास्तिकाय, अधर्मस्ति काय, जीवास्तिकाय, अने पुद्ग ठास्तिकाययी नरेला आकाश देश जे. जे माटे कहेउ छे के । "ज्यां धर्मास्तिकायादिक द्रव्यो होय ते क्षेत्र ते द्रव्योनी साथे लोक कहेवाय छे अने तेयो विपरीत ते अनोक जे."
पण हां तो तेनो नर्वादिक एक देश पण गामना नागने पण गाम कहेवाय तेम लोक कडेवाय ने. तेयो त्रण बोEX कना नबननाना नाय एस अपात्रा सम्मानिादि गुणने पासार अओ पामेला गुगला ते ते जगार बतावीने से
रक्षण करनार एम योगहोम कर्ता छे, तया जिन एटले पुरंत रागादिक अंतरवैरि प्रोने जीत तार छे. एवा ते कोण छे ते
कहे.-अधम सुर संगमक वगेरे कुद्र जंतुओए करेना उपसर्गमां पण अविचळ हिम्मत राखनार होवायी महान् एXटले वमा वीर एरले शूर ते महावीर एटने के छेखा तीर्थपति वर्द्धमान स्वामी.
श्री उपदंशपद.