________________
श्री उपदेशपद.
( नमः श्रीसर्वज्ञाय ),
यस्योपदेश पदसंपदमापदंत-संपादिकां सपदि संघटितश्रियं च । आसाद्य संतिजविनः कृतिनः प्रयत्नात् - तं वीरमीरितरजस्तमसं प्रणम्य - १ तत्त्वामृतोदधीना — मानंदितसकल विबुधहृदयानां । उपदेशपदानामह - मुपक्रमे विवरणं किंचित्. ॥ २ ॥ पूर्वैर्यद्यपि कल्पितेहगढ़ना वृत्तिः समस्त्यल्पधी — ओक: कालबलेन तां स्फुटतया बोद्धुं यतो न क्रमः । तत्तस्योपकृतिं विधातुमनघां स्वस्यापि तत्त्वानुगां प्रीतिं संतनितुं स्वaaaaat यत्नोयमास्थीयते ॥ ३ ॥
जे जुनी पदनात लावनारी अने लक्ष्मीने जोमनारी उपदेश संपद् हास पाम ने नव्यजनो कृतकृत्य याय ते रजस्तमस् रहित ( रागद्वेष मोहरहित ) वीर प्रजुने नमीने तत्त्वरूप अमृतना समुद्र समान अने सकळ बिना हृदयानंदित करनार उपदेशना पदोनुं हुं कांइक विवरण करूं बुं. (१-२ )
शास्त्री पूर्वाचार्योए जोके वृत्ति करेली हयात बे, बतां गहन होवाथी काळना योगे पबुद्धिवान् बालोको तेने स्फुटते समजी शकता नयी, माटे तेमनो उपकार करवा ने पोताने पण तत्वने अनुसरती प्रीति धारवा पोताना बोधनानुसारे या यत्न करवा मांड्यो छे ।। ३ ।।
श्री ७५५५५०