________________
॥२६॥
मंत्रिंणाप्युक्तं—परीला इति–देव, तस्याः परीक्षार्थमेतामाज्ञां देहि यथा द्य त्वदीयत्नर्तृभ्यां नगरात् पूर्वापरदिग्नागवर्तिनोामयोगंतव्यमागंतव्यं चाद्यैव. ततो वितीर्णा चेयमाझा राज्ञा.-तयापि—पेसणा वरपियस्सत्ति—यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेसणं कृतं, सामर्थ्यादितरस्येतस्र-ततः प्रोक्तममात्येन-आइम्मो इति-देव, योपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः , यतः तस्य गबत आगबतश्चादित्यः पश्चाद्नवति, इतस्य तूजयथापि ललाटफलकापतापकारीति.
राजा-इहरासजवत्ति इतरथाप्यनाजोगतोप्येवं प्रेषणे संजवो घटते. अतः कथं निश्चिनुमो यजुतायमेव प्रेयानिति ?-ततोमात्येन नूपः पुनःपरीक्षार्थं ग्रामे
मंत्रिए कडं के हे देव, तेनी परीक्षा माटे तेणीने एवी आझा करो के आज तारा चतरोए आ शहेरथी ऊग१२ मणा आयमणा गामे जर्बु तथा आजेज पाछा आवg. त्यारे राजाए ते आझा आपी. तेणीए जे प्रिय पति हतो तेने आ
थमणी तरफ जे गाम हतुं त्यां मोकव्यो त्यारे बीजाने बीजी तरफ मोकळ्यो ए वात सामर्थ्यीज जणाइ रहे छे. त्यारे मंत्रिए कां के हे देव ! जेने पश्चिम तरफ मोकन्यो ते तेने अधिक प्रिय छ, केमके तेने जतां आवतां सूर्य पाछळ रहे , अने वीजाने तो बे टांकणे कपाळना पट्टने तपावनार .
राजा बोल्यो के एम तो कदाच अजाणतां पण मोकने ए संभव छे, माटे ए परयो आपणने खातरी शी रीते थाय के एज एने प्रिय ले ? त्यारे मंत्रिए फरीने बीजी परीका माटे गामे गएला ते बनेनी एक वावतेज मांदगी जाणावी पर
draba6682688
श्री उपदेशपद.