________________
॥ ५५५ ॥
अप्राग्नारनम्रशाखासंजारः कश्चिदाम्रादिमहाडुमः समस्ति तत्समीपेन च निरंतरं तत्तत्प्रयोजनादितः पथिकलोको गन्नुन्नागश्च पक्वान्यवलोक्य तत्फलानि बुनुका - कामकुतिया गृहीतुमारभते, परं तच्चाखासमारूढा तिचपल कपिकुलेन प्रतिस्खलितो न तानि गृहीतुं शक्नाति. लेट्वुफखेवोत्ति - अन्यदा च केनचिन्निपुण बुद्धिना पथTag: कृतो मर्कटा निमुखं तदनु कोपावेगव्याकुलीकृतमानसैस्तैस्तत्प्रतिघाताय तानि फलानि तानि एवं च परिपूर्णमनोरथः समजनि पथिकः इति तस्योत्पत्तिकी बुद्धिरिति ( ५ )
अत्रैव मतांतरमाह - अन्ये आचार्या वृक्षद्वारमित्यं व्याख्यांत-यथा कैश्चित्पथिकैः क्वापि प्रदेशे केनाप्यनुपजीवितफलान् वृङ्गानालोक्य चिंतितं यथा अन यान इमानि फलानि वर्त्तते, कुतः — पंथवहाणाओ इति पांथवहनात् पथिकलोकस्यानेन मार्गेण गमनादागमनाच्च यदि ह्येतानि फलानि नक्कयितुं योग्यान्यभवि
हि. बाद एक वखते कोइ हुशियार बटेमागुए आवी ते वांदराओ सामे पथर फेंक्यो एटले तेयो गुस्से थइ तेने मारवा फलो फेंका लाग्या एटले तेना मनोरथ पूरा थया. एनी औत्पत्तिकी बुद्धि जावी.
गोमतांतर बतावे छे: - वीजा आचार्यो वृधारनी आ रीते व्याख्या करे छे के केटलाक वटमाओए को ठेका कोइए पण नहि वापरेला फळवाळा कामोने जोड़ने विचार्य के या फळो अजय लागे छे. केमके या मार्गे टेमा जाय आवे छे, तेथी जो ए फळो खावा योग्य होत ते कोइ पण तेने अवश्य खात, पण या तो कोइए
श्री उपदेशपद.