________________
॥१७
HOMM
3681
अत एवाह. बुद्धिजुया खड्नु एवं-तत्तं बुज्मंति, णनण सव्वेवि, ता तीइ नेयणाएवो तव्वुढिहनत्ति. ॥ ३७॥
(टीका ) . वुद्धियुता अतिनिपुणोहापोहरूपप्रज्ञासमन्विताः -खसुरवधारणे-ततो बुद्धियुता एव एवमुक्तरूपेण तत्वं सूत्रानुसारेण प्रवृत्तिरासन्नसिद्धिकजीवानां बणमित्येवंरूपं बुध्यंते व्यवच्छेद्यमाह नपुनः सर्वेपि बुद्धिविकासपीतिनावः बहुबुद्धिबोध्यस्थार्थस्य सामान्यबुद्धिन्निः कृतशतप्रयत्नैरपि बोछुमपार्यमाणत्वात्.
एथी ज मूलकार कहे जे के, बुद्धिमानो ज एवी रीते तत्त्व जाणे बे, सघळा नहि जाणी शके. माटे बुद्धिनी वृधिना माटे तेना जेद तथा ज्ञात कहीश. ३७
श्री उपदेशपद.
टीका.
अति निपुण ऊहापोहरूपप्रज्ञावाला ज ए रीते तत्त्वने एटले के सूत्रानुसारे. प्रवृत्तिए आसनसिद्धिक जीवोनुं बक्षण छे ए वातने समजे छे. ( एवकारर्नु ) व्यवच्छेद्य कहे छ. नहिके सर्वे अर्थात् बुद्धिविकल होय ते. केमके बहुबुद्धि । वोध्य अर्थने सामान्य बुद्धिवाला सेंकमो प्रयत्न करे तोपण समजवा समय थइ शकता नथी.